References

ÅK, 1, 25, 90.1
  grāsārthaṃ tridinaṃ svedo dīpanaṃ tanmataṃ budhaiḥ /Context
RAdhy, 1, 115.2
  trayodaśe 'hṇi samprāpte jāyate dīpanaṃ śubham //Context
RCint, 3, 37.2
  dīpanaṃ jāyate samyak sūtarājasya jāraṇe //Context
RCint, 3, 38.2
  dīpanaṃ jāyate tasya rasarājasya cottamam //Context
RCūM, 12, 47.1
  kāsaśvāsaharaṃ vṛṣyaṃ tridoṣaghnaṃ sudīpanam /Context
RCūM, 15, 59.2
  sasaṃdhānais tryahaṃ svedād bhavetsūtasya dīpanam //Context
RCūM, 15, 60.2
  rasasya dīpanaṃ kuryāt tad atyantaguṇāvaham //Context
RCūM, 4, 90.2
  grāsārthaṃ tridinaṃ svedo dīpanaṃ tanmataṃ budhaiḥ //Context
RHT, 2, 1.2
  dīpanagaganagrāsapramāṇamatha cāraṇavidhānaṃ ca //Context
RPSudh, 1, 23.2
  pātanaṃ rodhanaṃ samyak niyāmanasudīpane //Context
RPSudh, 1, 66.1
  athedānīṃ pravakṣyāmi rasarājasya dīpanam /Context
RPSudh, 1, 68.2
  anenaiva prakāreṇa dīpanaṃ jāyate dhruvam //Context
RPSudh, 1, 70.1
  mukhotpādanakaṃ karma prakāro dīpanasya hi /Context
RPSudh, 1, 76.1
  dvitīyo dīpanasyaivaṃ prakāraḥ kathito mayā /Context
RPSudh, 7, 13.2
  bhūtonmādān netrarogān nihanyāt sadyaḥ kuryāddīpanaṃ pācanaṃ ca //Context
RRÅ, V.kh., 11, 2.2
  nirodhanaṃ niyāmaśca dīpanaṃ cānuvāsanam //Context
RRS, 11, 51.2
  nepālatāmradalaśoṣitamāranāle sāmlāsavāmlapuṭitaṃ rasadīpanaṃ tat //Context
RRS, 8, 70.2
  grāsārthaṃ tridinaṃ svedo dīpanaṃ tanmataṃ budhaiḥ //Context