References

ÅK, 2, 1, 187.2
  japākusumasaṅkāśo haṃsapādo mahottamaḥ //Context
BhPr, 1, 8, 24.1
  japākusumasaṅkāśaṃ snigdhaṃ mṛdu ghanakṣamam /Context
BhPr, 1, 8, 104.2
  japākusumasaṅkāśo haṃsapādo mahottamaḥ //Context
BhPr, 2, 3, 53.1
  japākusumasaṅkāśaṃ snigdhaṃ guru ghanakṣamam /Context
RArṇ, 12, 51.2
  samastaṃ jāyate hema kūṣmāṇḍakusumaprabham //Context
RArṇ, 13, 17.2
  nārīkusumapālāśabījatailasamanvitaiḥ /Context
RArṇ, 17, 2.2
  mūṣāṃ tu gostanīṃ kṛtvā dhattūrakusumākṛtim /Context
RArṇ, 17, 84.1
  śākapallavapālāśakusumaiḥ saha saṃyutam /Context
RArṇ, 17, 126.1
  rājāvartasya cūrṇaṃ tu śirīṣakusumadravaiḥ /Context
RCint, 8, 243.1
  māṃsī tālīśacoce gajakusumagadaṃ dhātakī ceti tulyaṃ /Context
RHT, 16, 4.1
  dāḍimapalāśabandhukakusumarajanībhir aruṇasahitābhiśca /Context
RHT, 16, 13.1
  kṛtvā nalikāṃ dīrghāṃ ṣaḍaṃgulāṃ dhūrtakusumasaṃkāśām /Context
RHT, 16, 17.1
  kṛtvāṣṭāṃgulamūṣāṃ dhūrtakusumopamāṃ dṛḍhāṃ ślakṣṇām /Context
RHT, 7, 5.1
  ānīya kṣāravṛkṣān kusumaphalaśiphātvakpravālairupetān kṛtvātaḥ khaṇḍaśastān vipulataraśilāpiṣṭagātrātiśuṣkān /Context
RMañj, 2, 22.1
  pakvaṃ saṃjāyate bhasma dāḍimīkusumopamam /Context
RMañj, 6, 278.1
  raktakārpāsakusumaiḥ kumāryāstridinaṃ tataḥ /Context
RSK, 1, 31.1
  raktavarṇaṃ bhavedbhasma dāḍimīkusumopamam /Context