References

BhPr, 2, 3, 159.2
  citrakorṇāniśākṣārakanyārkakanakadravaiḥ //Context
RArṇ, 10, 46.2
  iṣṭikākāñjikorṇābhiḥ tridinaṃ mardayettataḥ //Context
RArṇ, 11, 67.1
  iṣṭikāguḍadagdhorṇārājīsaindhavadhūmajaiḥ /Context
RArṇ, 7, 35.2
  ūrṇālākṣāniśāpathyābhūlatādhūmasaṃyutam //Context
RArṇ, 7, 92.1
  sarjikāsarjaniryāsapiṇyākorṇāsamanvitam /Context
RArṇ, 8, 36.1
  ṭaṅkaṇorṇāgirijatukarṇākhyāmalakarkaṭaiḥ /Context
RCint, 3, 8.2
  rakteṣṭakāniśādhūmasārorṇābhasmatumbikaiḥ /Context
RCint, 3, 135.0
  ūrṇāṭaṅkaṇagirijatumahiṣīkarṇākṣimalendragopakarkaṭakā dvaṃdvamelāpakauṣadhāni //Context
RCint, 4, 43.2
  ūrṇā sarjarasaścaiva kṣudramīnasamanvitam //Context
RCint, 7, 84.1
  ūrṇā lākṣā guḍaśceti puraṭaṅkaṇakaiḥ saha /Context
RCūM, 15, 37.1
  dagdhorṇāgṛhadhūmābjasarṣapaiḥ saguḍeṣṭakaiḥ /Context
RHT, 10, 14.1
  ūrṇāṭaṅkaṇaguḍapuralākṣāsarjarasaiḥ sarvadhātubhiḥ piṣṭaiḥ /Context
RHT, 12, 4.1
  ūrṇāṭaṅkaṇagirijatukarṇākṣimalendragopakarkaṭakaiḥ /Context
RHT, 2, 4.1
  guḍadagdhorṇālavaṇair mandiradhūmeṣṭakāsurīsahitaiḥ /Context
RMañj, 2, 38.1
  ṭaṅkaṇaṃ madhu lākṣātha ūrṇā guñjāyuto rasaḥ /Context
RMañj, 3, 62.2
  ūrṇā sarjarasaṃ caiva kṣudramīnasamanvitam //Context
RRÅ, R.kh., 5, 13.1
  ūrṇāśṛṅgaṃ paripiṣya piṇḍam etasya madhye tu nidhāya vajram /Context
RRÅ, R.kh., 7, 43.2
  ūrṇā guñjā kṣetramīnam asthīni śaśakasya ca //Context
RRÅ, V.kh., 11, 12.1
  gṛhadhūmeṣṭikācūrṇaṃ dagdhorṇā lavaṇaṃ guḍam /Context
RRÅ, V.kh., 13, 5.1
  guñjāguggululākṣorṇāsarjīsarjarasaṃ guḍam /Context
RRÅ, V.kh., 13, 20.1
  ūrṇā sarjī yavakṣāraṃ bhāgaṃ bhāgaṃ vimiśrayet /Context
RRÅ, V.kh., 13, 58.1
  rasakaṃ cūrṇayetpaścādūrṇā lākṣā niśābhayā /Context
RRÅ, V.kh., 14, 11.1
  iṣṭikā guḍadagdhorṇā gṛhadhūmaṃ ca sarjikā /Context
RRÅ, V.kh., 6, 87.1
  brahmamūlaṃ guḍaṃ guñjām ūrṇā ṭaṅkaṇakaṃ samam /Context
RRÅ, V.kh., 6, 94.1
  ūrṇāṃ guñjāṃ kṣipettasminsarvamekatra mardayet /Context
ŚdhSaṃh, 2, 11, 77.1
  piṇyākaṃ sarṣapāḥ śigrurguñjorṇāguḍasaindhavāḥ /Context