Fundstellen

ÅK, 1, 26, 78.1
  kaṇṭhādho dvyaṅgule deśe jātādhāraṃ ca tatra ca /Kontext
ÅK, 1, 26, 226.2
  pūrṇaṃ copalaśāṭhībhiḥ kaṇṭhāvadhyatha vinyaset //Kontext
RAdhy, 1, 53.2
  kaṇṭhaṃ kaṭāhabandhaṃ ca limped vastraṃ mṛdā tathā //Kontext
RAdhy, 1, 72.2
  kaṇṭhe kāṣṭhaṃ ca badhnīyādvastre prākkṛtakulhaḍīm //Kontext
RAdhy, 1, 252.1
  bhaṅktvā pakvaghaṭaṃ kaṇṭhe muktvā mṛlliptakumpakam /Kontext
RAdhy, 1, 321.2
  dāthare gandhakaṃ kṣiptvā lipetkaṇṭhaṃ mṛdā dṛḍham //Kontext
RCūM, 14, 202.1
  laddibhiḥ pūrayed gartaṃ kaṇṭhāvadhi tataḥ param /Kontext
RCūM, 4, 39.2
  mūṣākaṇṭhamanuprāptair ekakoliśikho mataḥ //Kontext
RCūM, 5, 7.1
  kaṇṭho dvyaṅgulavistṛto 'timasṛṇo droṇyardhacandrākṛtiḥ /Kontext
RCūM, 5, 18.1
  caturaṅgulataḥ kaṇṭhādadho droṇyā samanvitā /Kontext
RCūM, 5, 19.2
  navāṅgulakavistārakaṇṭhena ca samanvitā //Kontext
RCūM, 5, 34.2
  muṇḍalohodbhavāṃ vāpi kaṇṭhādho dvyaṅgulādadhaḥ //Kontext
RCūM, 5, 35.1
  dvyaṅgulaṃ valayaṃ dadyāt madhyadeśena kaṇṭhataḥ /Kontext
RCūM, 5, 37.2
  sthālīkaṇṭhaṃ tato dadyāt puṭamagnividhāyakam //Kontext
RCūM, 5, 63.2
  vṛntākākāramūṣe dve tayoḥ kaṇṭhādadhaḥ khalu //Kontext
RCūM, 5, 70.1
  na nyūnā nādhikā koṣṭhī kaṇṭhato masṛṇā bahiḥ /Kontext
RCūM, 5, 79.2
  kaṇṭhādho dvyaṅgule deśe jalādhāraṃ hi tatra ca //Kontext
RCūM, 5, 89.2
  bhāṇḍakaṇṭhādadhaśchidre veṇunālaṃ vinikṣipet //Kontext
RCūM, 5, 151.1
  pūrṇaṃ copalasāhasraiḥ kaṇṭhāvadhyatha nikṣipet /Kontext
RHT, 2, 9.2
  kaṇṭhādadhaḥ samucchritaṃ caturaṅgulaṃ kṛtajalādhāram //Kontext
RKDh, 1, 1, 76.4
  bhāṇḍasthavālukā kaṇṭhalagnā tatsaikataṃ bhavet //Kontext
RMañj, 6, 248.2
  haṇḍikāṃ kaṇṭhaparyantāṃ kumārīrasayogataḥ //Kontext