References

BhPr, 2, 3, 93.1
  puṭatrayaṃ kumāryāśca kuṭhāracchinnikārasaiḥ /Context
BhPr, 2, 3, 167.1
  kumāryā ca niśācūrṇairdinaṃ sūtaṃ vimardayet /Context
RAdhy, 1, 144.1
  kumārī kadalī vajrī jārī hemapādī naṭī /Context
RAdhy, 1, 209.2
  hemapiṣṭānusaṃpiṣṭaṃ kumārīrasamarditam //Context
RAdhy, 1, 273.1
  kṣuṇṇaṃ rasena kumāryā dugdhena tadasaṃbhave /Context
RArṇ, 10, 53.2
  kumārī bhṛṅgarājaśca nirguṇḍī grīṣmasundaraḥ //Context
RCint, 2, 15.2
  rasaguṇabalibhir vidhāya piṣṭiṃ racaya nirantarambubhiḥ kumāryāḥ //Context
RCint, 7, 72.1
  kumāryā taṇḍulīyena stanyena ca niṣecayet /Context
RCint, 8, 254.1
  kumārī bhṛṅgakoraṇṭau kākamācī punarnavā /Context
RCūM, 10, 59.2
  vandhyā nīrakaṇā ghanā nṛpaśamī dhvāṃkṣī kumārī varā /Context
RCūM, 14, 56.1
  kumārīpatramadhye tu śulbapatraṃ niveśitam /Context
RCūM, 14, 113.1
  samagandham ayaścūrṇaṃ kumārīvārimarditam /Context
RCūM, 4, 59.1
  kumārīmūlatoyena mardayedekavāsaram /Context
RMañj, 1, 21.1
  palatrayaṃ citrakasarṣapāṇāṃ kumārīkanyābṛhatīkaṣāyaiḥ /Context
RMañj, 1, 31.1
  kumāryāśca niśācūrṇair dinaṃ sūtaṃ vimardayet /Context
RMañj, 3, 55.1
  dugdhatrayaṃ kumāryambu gaṅgāpattraṃ nṛmūtrakam /Context
RMañj, 5, 58.2
  kumārīnīratas tīkṣṇaṃ puṭe gajapuṭe tathā //Context
RMañj, 6, 246.1
  kumāryunmattabhallātatriphalāmbupunarnavāḥ /Context
RMañj, 6, 248.2
  haṇḍikāṃ kaṇṭhaparyantāṃ kumārīrasayogataḥ //Context
RMañj, 6, 278.1
  raktakārpāsakusumaiḥ kumāryāstridinaṃ tataḥ /Context
RPSudh, 2, 95.2
  kumāryāḥ svarasenaiva bhṛṃgarājarasena hi //Context
RPSudh, 2, 105.1
  kumārī meghanādā ca madhusaiṃdhavasaṃyutā /Context
RRÅ, R.kh., 6, 30.1
  mūlajaiḥ kokilākṣasya kumārīśvetadūrvayoḥ /Context
RRÅ, R.kh., 8, 97.2
  śirīṣarajanīcūrṇaiḥ kumāryāḥ śubhagolakam //Context
RRÅ, V.kh., 10, 17.2
  nāginī nāgakanyā ca kumārī cāhimārakam //Context
RRÅ, V.kh., 2, 43.3
  kumārīrajanīcunnaiḥ pātyaṃ pātanayantrake //Context
RRÅ, V.kh., 4, 9.2
  kumārīdravapiṣṭena kācenāṅgulamātrakam //Context
RRS, 5, 125.1
  samagandham ayaścūrṇaṃ kumārīvāribhāvitam /Context
RRS, 5, 241.0
  mūlakvāthaiḥ kumāryāśca tailaṃ jaipālajaṃ haret //Context
RSK, 1, 32.2
  sūtaṃ gandhakasaṃyuktaṃ kumārīrasamarditam //Context
ŚdhSaṃh, 2, 11, 45.1
  puṭatrayaṃ kumāryā ca kuṭhārakulattharasaiḥ /Context
ŚdhSaṃh, 2, 11, 89.2
  kumāryās taṇḍulīyena stanyena ca niṣecayet //Context
ŚdhSaṃh, 2, 12, 5.2
  dinaikaṃ mardayetsūtaṃ kumārīsaṃbhavair dravaiḥ //Context