References

RArṇ, 17, 156.1
  upariṣṭānmṛdā liptaṃ dattvā mṛdvagnimeva ca /Context
RCint, 3, 26.2
  upariṣṭātpuṭe datte jale patati pāradaḥ //Context
RCūM, 5, 159.1
  adhastādupariṣṭācca krauñcikācchādyate khalu /Context
RCūM, 5, 160.2
  upariṣṭātpuṭaṃ yatra puṭaṃ tadbhūdharāhvayam //Context
RHT, 2, 10.2
  upariṣṭāccipiṭaghaṭī deyodaraṣoḍaśāṅgulaviśālā //Context
RKDh, 1, 1, 110.1
  upariṣṭāccharāvaṃ tu mukhaṃ kīleṣu nikṣipet /Context
RPSudh, 10, 38.2
  upariṣṭāt pidhānaṃ tu bhūricchidrasamanvitam //Context
RPSudh, 10, 50.2
  upariṣṭādadhastācca vahniṃ kuryātprayatnataḥ /Context
RPSudh, 10, 51.2
  upariṣṭātpuṭaṃ dadyāttatpuṭaṃ bhūdharāhvayam //Context
RRS, 10, 61.1
  adhastādupariṣṭācca krauñcikācchādyate khalu /Context
RRS, 10, 62.2
  upariṣṭātpuṭaṃ yatra puṭaṃ tad bhūdharāhvayam //Context