References

BhPr, 1, 8, 197.1
  devāsuraraṇe devairhatasya pṛthumālinaḥ /Context
BhPr, 1, 8, 197.1
  devāsuraraṇe devairhatasya pṛthumālinaḥ /Context
MPālNigh, 4, 1.1
  yadvāñchayā viśvakṛto'pi devā brahmādayo yānti muhurbhavanti /Context
RAdhy, 1, 174.1
  tatsarvaṃ grasate vegāt yathā devo maheśvaraḥ /Context
RAdhy, 1, 204.1
  devadānavagandharvasiddhaguhyakakhecaraiḥ /Context
RArṇ, 1, 8.2
  jīvanmuktirmahādevi devānāmapi durlabhā //Context
RArṇ, 1, 14.2
  devānāmapi deveśi durlabhaṃ piṇḍadhāraṇam //Context
RArṇ, 11, 104.1
  bhakṣitavyaṃ prayatnena natvā ca gurudevayoḥ /Context
RArṇ, 11, 107.0
  devāśca yatra līyante siddhastatraiva līyate //Context
RArṇ, 12, 73.2
  naiva jānanti mūḍhāste devamohena mohitāḥ //Context
RArṇ, 12, 96.0
  jāyate kanakaṃ divyaṃ devābharaṇabhūṣaṇam //Context
RArṇ, 12, 155.2
  kurute kāñcanaṃ divyaṃ devābharaṇabhūṣaṇam //Context
RArṇ, 12, 188.3
  devānāṃ bhūṣaṇaṃ devi jāyate hema śobhanam //Context
RArṇ, 12, 233.2
  dānavānāṃ hitārthāya mṛtānāṃ devasaṃgare //Context
RArṇ, 12, 234.2
  tayā saṃjīvitā daityā ye mṛtā devasaṃgare //Context
RArṇ, 12, 254.2
  avadhyo devadaityānāṃ kalpāyuśca prajāyate //Context
RArṇ, 12, 314.2
  daśanāgasamaprāṇo devaiḥ saha ca modate //Context
RArṇ, 12, 343.2
  naṣṭacchāyo bhavet so 'yamadṛśyo devadānavaiḥ //Context
RArṇ, 13, 1.2
  deva tvaṃ pāradendrasya proktā me bālajāraṇā /Context
RArṇ, 14, 36.2
  pūjyate sarvadevaiśca brahmaviṣṇumaheśvaraiḥ //Context
RArṇ, 14, 40.1
  vajrabaddho bhavet siddho devadānavadurjayaḥ /Context
RArṇ, 14, 68.2
  jāyate kanakaṃ divyaṃ devābharaṇabhūṣaṇam //Context
RArṇ, 14, 139.0
  jāyate kanakaṃ divyaṃ devābharaṇamuttamam //Context
RArṇ, 15, 103.2
  jāyate kanakaṃ divyaṃ devābharaṇamuttamam //Context
RArṇ, 16, 14.2
  jāyate kanakaṃ divyaṃ devābharaṇabhūṣaṇam //Context
RArṇ, 16, 25.2
  sadevaiḥ pūjyate siddhaiḥ dvitīya iva śaṃkaraḥ //Context
RArṇ, 16, 73.2
  tattāraṃ jāyate devi devābharaṇamuttamam //Context
RArṇ, 16, 82.2
  vedhayedaṣṭalohāni devānāmapi durlabham //Context
RArṇ, 17, 78.3
  tannāgaṃ jāyate divyaṃ devābharaṇabhūṣaṇam //Context
RArṇ, 6, 65.2
  pītaṃ tadamṛtaṃ devairamaratvam upāgatam //Context
RArṇ, 7, 1.3
  anyacca tādṛśaṃ deva rasavidyopakārakam //Context
RArṇ, 7, 59.1
  devāṅganābhiranyābhiḥ krīḍitābhiḥ purā priye /Context
RArṇ, 7, 62.1
  vṛtā devāṅganābhistvaṃ suraiścāpi puraṃ gatā /Context
RArṇ, 7, 63.3
  nijagandhena tān sarvān harṣayaddevadānavān //Context
RArṇ, 7, 64.0
  tato devagaṇairuktaṃ gandhakākhyo bhavatvayam //Context
RArṇ, 7, 66.1
  iti devagaṇaiḥ prītaiḥ purā proktaṃ sureśvari /Context
RCint, 8, 275.3
  caturmukhena devena kṛṣṇātreyāya sūcitam //Context
RCūM, 14, 3.2
  tatprākṛtamiti proktaṃ devānāmapi durlabham //Context
RCūM, 15, 5.1
  devaiḥ saṃpreṣito vahniḥ surataṃ vinivāritum /Context
RCūM, 15, 21.2
  prabhāvānmānuṣān dṛṣṭvā devatulyabalāyuṣaḥ //Context
RCūM, 16, 54.1
  viḍaṅgatriphalākṣaudraiḥ khe devaiḥ saha saṅgamam /Context
RCūM, 16, 63.2
  pūjitaṃ sarvadevaiśca vedakalpayugāyuṣam //Context
RCūM, 3, 30.2
  nirlobhāḥ satyavaktāro devabrāhmaṇapūjakāḥ //Context
RHT, 18, 67.1
  bhavati hi kanakaṃ divyamakṣīṇaṃ devayogyaṃ ca /Context
RMañj, 6, 1.1
  kṣīrābdherutthitaṃ devaṃ pītavastraṃ caturbhujam /Context
RPSudh, 1, 150.2
  rañjitaḥ krāmitaścaiva sākṣāddevo maheśvaraḥ //Context
RRÅ, V.kh., 1, 71.2
  harṣayed dvijadevāṃśca tarpayediṣṭadevatām //Context
RRÅ, V.kh., 14, 52.3
  tatsarvaṃ jāyate svarṇaṃ devābharaṇamuttamam //Context
RRÅ, V.kh., 14, 76.3
  caṃdrārkaṃ jāyate svarṇaṃ devābharaṇamuttamam //Context
RRÅ, V.kh., 15, 122.2
  karoti kanakaṃ divyaṃ devābharaṇamuttamam //Context
RRÅ, V.kh., 16, 89.2
  jāyate kanakaṃ divyaṃ devābharaṇamuttamam //Context
RRÅ, V.kh., 16, 120.2
  jāyate kanakaṃ divyaṃ devābharaṇabhūṣaṇam //Context
RRÅ, V.kh., 18, 133.1
  avadhyo devadaityānāṃ yāvaccandrārkamedinī /Context
RRÅ, V.kh., 19, 123.2
  devānāṃ divyadhūpo'yaṃ mantrāṇāṃ sādhane hitaḥ //Context
RRÅ, V.kh., 4, 93.3
  jāyate kanakaṃ divyaṃ devābharaṇamuttamam //Context
RRÅ, V.kh., 6, 9.1
  jāyate divyarūpāḍhyaṃ devābharaṇamuttamam /Context
RRÅ, V.kh., 6, 28.1
  jāyate kanakaṃ divyaṃ tannāgaṃ devabhūṣaṇam /Context
RRÅ, V.kh., 6, 125.2
  jāyate kanakaṃ śulbaṃ devābharaṇamuttamam /Context
RRÅ, V.kh., 7, 78.2
  jāyate kanakaṃ divyaṃ devābharaṇabhūṣaṇam //Context
RRÅ, V.kh., 8, 32.1
  triṃśadaṃśena tattāraṃ jāyate devabhūṣaṇam /Context
RRÅ, V.kh., 9, 28.2
  jāyate kanakaṃ divyaṃ devābharaṇamuttamam //Context
RRÅ, V.kh., 9, 59.3
  jāyate kanakaṃ divyaṃ devābharaṇabhūṣaṇam //Context
RRÅ, V.kh., 9, 68.2
  jāyate kanakaṃ divyaṃ devābharaṇabhūṣaṇam //Context
RRÅ, V.kh., 9, 78.2
  jāyate kanakaṃ divyaṃ devābharaṇabhūṣaṇam //Context
RRÅ, V.kh., 9, 113.2
  jāyate kanakaṃ divyaṃ devābharaṇamuttamam //Context
RRÅ, V.kh., 9, 120.0
  jāyate kanakaṃ divyaṃ devābharaṇabhūṣaṇam //Context
RRÅ, V.kh., 9, 129.2
  sa pūjyo devadevānāṃ khecaratvena modate //Context
RRÅ, V.kh., 9, 129.2
  sa pūjyo devadevānāṃ khecaratvena modate //Context
RRS, 11, 122.1
  athāturo rasācāryaṃ sākṣāddevaṃ maheśvaram /Context
RRS, 2, 56.1
  daityendro māhiṣaḥ siddhaḥ sahadevasamudbhavaḥ /Context
RRS, 3, 5.1
  devāṅganābhī ramyābhiḥ krīḍitābhirmanoharaiḥ /Context
RRS, 3, 8.1
  vṛtā devāṅganābhistvaṃ kailāsaṃ punarāgatā /Context
RRS, 3, 10.2
  tato devagaṇairuktaṃ gandhakākhyo bhavatvayam //Context
RRS, 3, 12.1
  iti devagaṇaiḥ prītaiḥ purā proktaṃ sureśvari /Context
RRS, 5, 4.2
  tatprākṛtamiti proktaṃ devānāmapi durlabham //Context
RRS, 7, 32.1
  nirlobhāḥ satyavaktāro devabrāhmaṇapūjakāḥ /Context
RSK, 1, 33.1
  kṛṣṇavarṇaṃ bhavedbhasma devānāmapi durlabham /Context
RSK, 2, 4.2
  etat svarṇatrayaṃ devabhojyaṃ ṣoḍaśavarṇakam //Context
RSK, 3, 13.1
  purā devaiśca daityaiśca mathito ratnasāgaraḥ /Context
RSK, 3, 13.2
  tasmādamṛtamutpannaṃ devaiḥ pītaṃ na dānavaiḥ //Context