Fundstellen

BhPr, 2, 3, 149.3
  atyamlamāranālaṃ vā tadabhāve prayojayet //Kontext
RAdhy, 1, 50.1
  āranālamṛte sūtam utthāpyaṃ rasadhīmatā /Kontext
RAdhy, 1, 72.1
  āranālaṃ kṣipetsthālyāṃ rasaṃ nimbukasambhavam /Kontext
RAdhy, 1, 75.1
  naṣṭaṃ naṣṭaṃ cāranālaṃ prakṣipen nūtanaṃ muhuḥ /Kontext
RAdhy, 1, 131.2
  sukhoṣṇenāranālena prakṣālitarasaṃ budhaḥ //Kontext
RArṇ, 10, 59.2
  rājikāṭaṅkaṇayutairāranāle dinatrayam /Kontext
RArṇ, 11, 61.3
  kṣārāranālataileṣu svedayenmṛdunāgninā //Kontext
RArṇ, 11, 188.1
  kiṃvāranālasiddhārthadhūmasāreṣṭakāguḍaiḥ /Kontext
RArṇ, 6, 11.2
  yavaciñcāranālāmlakaravīrāruṇotpalaiḥ //Kontext
RArṇ, 7, 6.1
  tailāranālatakreṣu gomūtre kadalīrase /Kontext
RCint, 3, 12.2
  āranālena coṣṇena pratidoṣaṃ viśodhayet /Kontext
RCint, 3, 19.1
  atyamlamāranālaṃ vā tadabhāve prayojayet /Kontext
RCint, 3, 103.3
  kṣārāranālamūtreṣu svedayettridinaṃ bhiṣak //Kontext
RCint, 3, 104.1
  uṣṇenaivāranālena kṣālayejjāritaṃ rasam /Kontext
RCint, 4, 6.1
  cūrṇīkṛtaṃ gaganapatramathāranāle dhṛtvā dinaikam avaśoṣya ca sūraṇasya /Kontext
RHT, 2, 14.1
  ślakṣṇīkṛtamabhradalaṃ rasendrayuktaṃ tathāranālena /Kontext
RHT, 3, 7.2
  paryuṣitamāranālaṃ gaganādiṣu bhāvane śastam //Kontext
RPSudh, 6, 76.2
  sveditā hyāranālena yāmācchuddhimavāpnuyāt //Kontext
RRÅ, R.kh., 2, 29.1
  devadālīṃ harikrāntāmāranālena peṣayet /Kontext
RRÅ, R.kh., 6, 18.1
  taptaṃ taptaṃ cāranālaiḥ pācyaṃ śodhyaṃ punaḥ punaḥ /Kontext
RRÅ, R.kh., 7, 3.2
  saṃyuktaṃ cāranālena dinaṃ kuṣmāṇḍajaiḥ rasaiḥ //Kontext
RRÅ, R.kh., 7, 12.0
  kṣālayedāranālena sarvarogeṣu yojayet //Kontext
RRÅ, R.kh., 8, 3.1
  taile takre gavāṃ mūtre hyāranāle kulatthake /Kontext
RRÅ, R.kh., 8, 48.2
  khaṭikā lavaṇaṃ takrair āranālaiśca peṣayet //Kontext
RRÅ, R.kh., 8, 52.2
  jambīrairāranālairvā mṛgadūrvādravaistathā //Kontext
RRÅ, R.kh., 8, 79.2
  jambīrairāranālairvā piṣṭvā ruddhvā puṭe pacet //Kontext
RRÅ, R.kh., 9, 8.2
  prakṣālayedāranāle śoṣyaṃ śuddhim avāpnuyāt //Kontext
RRÅ, R.kh., 9, 14.2
  jambīrairāranālairvā viṃśatyaṃśena hiṅgulam //Kontext
RRÅ, R.kh., 9, 18.1
  arjunaiḥ sāranālair vā trividhaṃ mārayedayaḥ /Kontext
RRÅ, V.kh., 1, 29.2
  dolāyantre sāranāle jambīrasthaṃ dinaṃ pacet //Kontext
RRÅ, V.kh., 11, 7.3
  atyamlam āranālaṃ vā tadabhāve niyojayet //Kontext
RRÅ, V.kh., 11, 11.2
  atyamlam āranālaṃ tattadabhāve niyojayet //Kontext
RRÅ, V.kh., 11, 13.2
  kvāthayedāranālena tena mardyaṃ tryahaṃ rasam /Kontext
RRÅ, V.kh., 11, 19.1
  jalaiḥ soṣṇāranālair vā lolanādutthito bhavet /Kontext
RRÅ, V.kh., 13, 22.1
  dolāyaṃtre sāranāle mākṣikaṃ svedayeddinam /Kontext
RRÅ, V.kh., 13, 34.2
  kṣālayedāranālaistu hyadhasthaṃ svarṇacūrṇavat //Kontext
RRÅ, V.kh., 14, 8.1
  uddhṛtyoṣṇāranālena kṣālayellohapātrake /Kontext
RRÅ, V.kh., 14, 62.2
  dolāyaṃtre sāranāle daśāhaṃ pācayecchanaiḥ //Kontext
RRÅ, V.kh., 19, 58.1
  āranālaṃ palaikaṃ tu dviniṣkaṃ ca suvarcalam /Kontext
RRÅ, V.kh., 3, 82.1
  sacūrṇeṇāranālena dolāyantreṇa tālakam /Kontext
RRÅ, V.kh., 3, 96.2
  dolāyantre sāranāle pūrvakalkayute pacet /Kontext
RRÅ, V.kh., 3, 97.2
  vastre baddhvā sāranāle bhāṇḍamadhye vimardayet //Kontext
RRÅ, V.kh., 3, 113.1
  jambīrair āranālairvā viṃśāṃśadaradena ca /Kontext
RRÅ, V.kh., 3, 120.1
  jambīrairāranālairvā piṣṭvā ruddhvā puṭet punaḥ /Kontext
RRÅ, V.kh., 4, 152.1
  śulbapatrāṇi taptāni āranāle vinikṣipet /Kontext
RRÅ, V.kh., 4, 153.1
  tatpatramāranālasthaṃ kṣālayedāranālakaiḥ /Kontext
RRÅ, V.kh., 5, 37.1
  gairikaṃ bhāgavṛddhyāṃśamāranālena peṣayet /Kontext
RRÅ, V.kh., 6, 17.2
  dagdhaṃ tu cunnapāṣāṇam āranāle vinikṣipet //Kontext
RRÅ, V.kh., 8, 95.2
  loṇāranālamadhye tu śatadhā pūrvavadbhavet //Kontext
RRÅ, V.kh., 8, 143.2
  ciñcāranālabhāṇḍe tu śubhraṃ bhavati śaṃkhavat //Kontext
RRS, 11, 44.2
  ślakṣṇīkṛtam abhradalaṃ rasendrayuktaṃ tathāranālena //Kontext
RRS, 11, 49.3
  samaṃ kṛtvāranālena svedayecca dinatrayam //Kontext
RRS, 11, 51.2
  nepālatāmradalaśoṣitamāranāle sāmlāsavāmlapuṭitaṃ rasadīpanaṃ tat //Kontext
RRS, 11, 116.1
  devadālīṃ harikrāntāmāranālena peṣayet /Kontext
RRS, 5, 29.1
  taile takre gavāṃ mūtre hyāranāle kulatthaje /Kontext
RRS, 5, 116.2
  jambīrairāranālairvā viṃśatyaṃśena hiṅgulam //Kontext
RRS, 5, 181.2
  jambīrair āranālairvā piṣṭvā ruddhvā puṭe pacet //Kontext