Fundstellen

MPālNigh, 4, 1.1
  yadvāñchayā viśvakṛto'pi devā brahmādayo yānti muhurbhavanti /Kontext
RAdhy, 1, 5.2
  līlayāpi tadā sarve yogāḥ sidhyantyasaṃśayam //Kontext
RAdhy, 1, 6.1
  tato'tra vyaktam ukte'pi granthārthe mukhyaniścayāt /Kontext
RAdhy, 1, 143.1
  svalpamapyabhrakaṃ sūto yadi gṛhṇāti cetsukham /Kontext
RAdhy, 1, 402.2
  ṣaḍbhirmāsaiḥ praṇaśyanti aṣṭa kuṣṭhā daśāpi hi //Kontext
RArṇ, 1, 8.2
  jīvanmuktirmahādevi devānāmapi durlabhā //Kontext
RArṇ, 1, 13.2
  akathyamapi deveśi sadbhāvaṃ kathayāmi te //Kontext
RArṇ, 1, 14.2
  devānāmapi deveśi durlabhaṃ piṇḍadhāraṇam //Kontext
RArṇ, 1, 48.2
  tasya nāsti priye siddhirjanmakoṭiśatairapi //Kontext
RArṇ, 1, 49.2
  nāhaṃ trātā bhave tasya janmakoṭiśatairapi //Kontext
RArṇ, 11, 82.1
  eko'pi hemasaṃyuktaścāmīkarakaraḥ kṣaṇāt /Kontext
RArṇ, 11, 146.1
  sārayettena bījena sahasramapi vedhayet /Kontext
RArṇ, 11, 159.2
  jagadutpāṭitaṃ tena kailāso'pi ca cūrṇitaḥ //Kontext
RArṇ, 12, 35.2
  tasya tu praviśejjīvo mṛtasyāpi varānane //Kontext
RArṇ, 12, 66.2
  jārayedgandhakaṃ sā tu jārayet sāpi tālakam //Kontext
RArṇ, 13, 14.1
  raktikārdhārdhamātreṇa parvatānapi vedhayet /Kontext
RArṇ, 13, 19.2
  krāmaṇaṃ sarvalohānāṃ drutīnāmapi melakam //Kontext
RArṇ, 14, 20.2
  tasya mantraṃ pravakṣyāmi tridaśairapi durlabham //Kontext
RArṇ, 14, 123.2
  eṣa siddharasaḥ sākṣāt durlabhastridaśairapi //Kontext
RArṇ, 14, 171.0
  na teṣāṃ krāmaṇaṃ śakyaṃ vaktuṃ varṣaśatairapi //Kontext
RArṇ, 15, 64.2
  sūtaṃ hema ca nāgaṃ ca candrārkau cāpi vedhayet //Kontext
RArṇ, 15, 169.0
  ukto nigalabandho 'yaṃ putrasyāpi na kathyate //Kontext
RArṇ, 16, 82.2
  vedhayedaṣṭalohāni devānāmapi durlabham //Kontext
RArṇ, 17, 114.2
  jāyate kharasattvānāṃ dalānāmapi mārdavam //Kontext
RArṇ, 4, 1.2
  yantramūṣāgnimānāni na jñātvā mantravedyapi /Kontext
RArṇ, 4, 22.1
  devatābhiḥ samākṛṣṭo loṣṭastho'pi hi gacchati /Kontext
RArṇ, 4, 35.2
  cīramaṅgārakaḥ kiṭṭaṃ vajreṇāpi na bhidyate //Kontext
RājNigh, 13, 17.2
  sugharṣe 'pi ca varṇāḍhyam uttamaṃ tad udīritam //Kontext
RājNigh, 13, 111.1
  vividhavyādhibhayodayamaraṇajarāsaṃkaṭe 'pi martyānām /Kontext
RājNigh, 13, 157.2
  marditamapi śālituṣairyadavikṛtaṃ tattu mauktikaṃ jātyam //Kontext
RājNigh, 13, 162.2
  yā na tyajati nijaruciṃ nikaṣe ghṛṣṭāpi sā smṛtā jātyā //Kontext
RājNigh, 13, 166.2
  trāsayutaṃ vikṛtāṅgaṃ marakatamamaro'pi nopabhuñjīta //Kontext
RājNigh, 13, 202.2
  pāṣāṇair yan nighṛṣṭaṃ sphuṭitam api nijāṃ svacchatāṃ naiva jahyāt tajjātyaṃ jātvalabhyaṃ śubham upacinute śaivaratnaṃ vicitram //Kontext
RājNigh, 13, 220.1
  kurvanti ye nijaguṇena rasādhvagena nÂṝṇāṃ jarantyapi vapūṃṣi punarnavāni /Kontext
RCint, 2, 12.0
  atra kajjalim antareṇa kevalagandhakamapi sātmyena jārayanti //Kontext
RCint, 3, 46.1
  dravanti tasya pāpāni kurvannapi na lipyate /Kontext
RCint, 3, 100.2
  vahnivyatireke 'pi rasagrāsīkṛtānāṃ lohānāṃ dravatvaṃ garbhadrutiḥ //Kontext
RCint, 4, 38.2
  dravati punaḥ saṃsthānaṃ bhajate gaganaṃ na kāle'pi //Kontext
RCint, 6, 77.2
  prāśyāriṣṭagṛhīto'pi mucyate prāṇasaṃśayāt //Kontext
RCint, 7, 28.2
  caturmāse haredrogān kuṣṭhalūtādikānapi //Kontext
RCint, 8, 5.2
  jātā vidhināpi hṛtā oṣadhyaḥ siddhidā na syuḥ //Kontext
RCint, 8, 8.2
  yadi syātsudṛḍhā mudrā mandabhāgyo'pi sidhyati //Kontext
RCint, 8, 131.2
  yanna mṛtaṃ tathāpi tat tyaktavyam alauhameva hi yat //Kontext
RCint, 8, 214.2
  vṛddho'pi taruṇaspardhī na ca śukrasya saṃkṣayaḥ //Kontext
RCint, 8, 240.2
  vṛddhānām api kāmavardhanakaraḥ prauḍhāṅganāsaṅgame siddho'yaṃ mama dṛṣṭipratyayakaro bhūpaiḥ sadā sevyatām //Kontext
RCūM, 10, 35.2
  bhavantyatīva tīvrāṇi rasādapyadhikāni ca //Kontext
RCūM, 10, 127.1
  niṣevitaṃ nihantyāśu madhumehamapi dhruvam /Kontext
RCūM, 10, 141.2
  duḥsādhyarogānapi saptavārairnaitena tulyo'sti sudhāraso'pi //Kontext
RCūM, 14, 3.2
  tatprākṛtamiti proktaṃ devānāmapi durlabham //Kontext
RCūM, 14, 85.2
  lohāghāte'pyabhagnātmadhāraṃ kālāyasaṃ matam //Kontext
RCūM, 15, 22.2
  yojayāmāsa taṃ pūrvaṃ vinā śuddhyāpi siddhidam //Kontext
RCūM, 16, 9.2
  grastamapyatiduḥkhena sarvāṅgavyāpi no bhavet //Kontext
RCūM, 16, 12.2
  strīstanyapiṣṭaiḥ samabhāgikaiśca durmelalohānyapi melayanti //Kontext
RCūM, 16, 42.2
  kṣayādyān akhilān rogān duḥsādhyānapi sādhayet //Kontext
RCūM, 16, 44.2
  nikhilanihitamūrtiḥ niṣpatedudgato'sau punarapi nijapātre chinnapakṣaḥ sa sūtaḥ //Kontext
RCūM, 16, 58.2
  vārayatyapi śastrāṇi divyānyapi sahasraśaḥ //Kontext
RCūM, 4, 5.1
  śāstreṣu vihitā śuddhirbrahmahatyākṛtāmapi /Kontext
RCūM, 4, 96.1
  kaṭhinānyapi lohāni bhakṣituṃ bhavati kṣamaḥ /Kontext
RCūM, 5, 98.1
  mūṣāmukhaviniṣkrāntā varamekāpi kākiṇī /Kontext
RCūM, 5, 146.2
  jāritādapi sūtendrāllohānām adhiko guṇaḥ //Kontext
RCūM, 5, 164.2
  nāsau samīheta gurūpadeśaṃ rasendravaidye'pi ca dhātuvāde //Kontext
RCūM, 9, 10.2
  drāvaṇaḥ śodhanaḥ sarvalohānāṃ bhasmanāmapi //Kontext
RHT, 10, 1.3
  śuddhā api no dvandve milanti na ca tān raso grasati //Kontext
RHT, 14, 17.2
  rañjayati satvatālaṃ dhūmena vināpi sūtam //Kontext
RHT, 16, 1.1
  iti rakto'pi rasendro jāritabījo'pi sāraṇārahitaḥ /Kontext
RHT, 17, 1.1
  iti kṛtasāraṇavidhirapi balavānapi sūtarāṭ kriyāyogāt /Kontext
RHT, 17, 1.1
  iti kṛtasāraṇavidhirapi balavānapi sūtarāṭ kriyāyogāt /Kontext
RHT, 17, 8.1
  mākṣikasattvaṃ nāgaṃ vihāya na krāmaṇaṃ kimapyasti /Kontext
RHT, 4, 2.1
  niścandrikaṃ hi gaganaṃ vāsitamapi vāsanābhir iha śatadhā /Kontext
RHT, 4, 13.2
  milati ca sarvadvandve hyauṣadhibhiścarati vināpi mukhaiḥ //Kontext
RHT, 5, 2.1
  garbhadrutyā rahito grāsaścīrṇo'pi naikatāṃ yāti /Kontext
RHT, 7, 2.2
  śigro rasaśatabhāvyaistāmradalānyapi jārayati //Kontext
RHT, 9, 1.1
  iti rakto'pi rasendro bījena vinā na karmakṛdbhavati /Kontext
RKDh, 1, 1, 168.2
  viḍam aṅgārakaḥ kiṭṭaṃ vajreṇāpi na bhidyate //Kontext
RKDh, 1, 1, 206.2
  iyaṃ hi toyamṛtproktā durbhedyā salilairapi //Kontext
RMañj, 2, 55.2
  punastataḥ ṣaḍguṇagandhacūrṇaiḥ sabījabaddho 'pyadhikaprabhāvaḥ //Kontext
RPSudh, 1, 105.1
  raso gadyāṇakasyāpi turyabhāgaḥ prakīrtitaḥ /Kontext
RPSudh, 1, 112.1
  nipatatyanyapātre tu sarvo 'pi yadi pāradaḥ /Kontext
RPSudh, 2, 17.3
  vaṃgastaṃbhakaro'pyevaṃ baddhaḥ sūtavaro'pyalam //Kontext
RPSudh, 2, 108.2
  kurvanti ye tattvavido bhiṣagvarā rājñāṃ gṛhe te'pi bhavanti pūjyāḥ //Kontext
RPSudh, 3, 13.1
  lalitakāmavidhāvabhilāṣukaḥ sthavirako'pi ratau taruṇāyate /Kontext
RPSudh, 5, 133.1
  yonirogāṃśca nārīṇāṃ jvarāṃśca viṣamānapi /Kontext
RRĂ…, R.kh., 2, 2.5
  svarṇādyaṃ sarvalohaṃ viṣamapi na mṛtaṃ tailapāto na yāvat /Kontext
RRĂ…, V.kh., 1, 75.1
  nāsau siddhimavāpnoti yatnakoṭiśatairapi /Kontext
RRS, 10, 49.2
  jāritādapi sūtendrāllohānām adhiko guṇaḥ //Kontext
RRS, 2, 87.2
  duḥsādhyarogānapi saptavāsarairnaitena tulyo 'sti sudhāraso 'pi //Kontext
RRS, 5, 4.2
  tatprākṛtamiti proktaṃ devānāmapi durlabham //Kontext
RRS, 5, 80.2
  lohāghāte 'pyabhaṅgātmadhāraṃ kālāyasaṃ matam //Kontext
RRS, 8, 78.2
  kaṭhinānyapi lohāni kṣamo bhavati bhakṣitum /Kontext
RSK, 1, 33.1
  kṛṣṇavarṇaṃ bhavedbhasma devānāmapi durlabham /Kontext
ŚdhSaṃh, 2, 12, 126.1
  raktabheṣajasaṃparkānmūrchito'pi hi jīvati /Kontext
ŚdhSaṃh, 2, 12, 126.2
  tathaiva sarpadaṣṭastu mṛtāvastho'pi jīvati //Kontext