References

RAdhy, 1, 254.1
  bhāvenāpi mṛto bheko yatra kutrāpi labhyate /Context
RArṇ, 1, 22.1
  satyaṃ sa labhate devi jñānaṃ vijñānapūrvakam /Context
RArṇ, 1, 27.2
  tenāyaṃ labhate siddhiṃ na siddhiḥ sūtakaṃ vinā //Context
RArṇ, 1, 31.1
  svadehe khecaratvaṃ ca śivatvaṃ yena labhyate /Context
RArṇ, 1, 55.2
  sa yāti niṣphalaṃ karma svapnalabdhaṃ dhanaṃ yathā //Context
RArṇ, 1, 58.1
  gopyaṃ guruprasādena labdhaṃ syāt phalasiddhaye /Context
RArṇ, 1, 58.2
  labdhvātra rasakarmāṇi nāhaṃkāraṃ samācaret //Context
RArṇ, 1, 59.1
  anujñātaśca guruṇā labdhvā cājñāṃ rasāṅkuśīm /Context
RArṇ, 10, 15.1
  catuṣṭayī gatistasya nipuṇena tu labhyate /Context
RArṇ, 12, 295.2
  kṣīrāvaśeṣaṃ seveta pūrvoktaṃ labhate phalam //Context
RArṇ, 12, 334.2
  koṭyāyurjīvitaṃ tasya khecaratvaṃ ca labhyate //Context
RArṇ, 13, 27.3
  labhate vaiṣṇavaṃ sthānaṃ viṣṇutulyaparākramaḥ //Context
RArṇ, 14, 29.2
  pañcamāsaṃ tu vaktrasthā viṣṇutulyāyuṣaṃ labhet //Context
RArṇ, 14, 32.2
  aṣṭamāsaṃ tu vaktrasthā īśānasya phalaṃ labhet //Context
RArṇ, 6, 64.1
  tailena miśritaṃ kṛtvā kāntanāgaṃ labhettataḥ /Context
RCint, 8, 190.1
  evaṃ tadamṛtamaśnankāntiṃ labhate cirasthiraṃ deham /Context
RCūM, 14, 92.2
  labhyate tanmahāduḥkhāttuṣāradharaparvate //Context
RCūM, 15, 27.2
  sa labheta mahatpuṇyam agaṇyaṃ ca mahadyaśaḥ //Context
RHT, 2, 16.2
  sṛṣṭyambujair nirodhāllabdhāpyāyo na ṣaṇḍhaḥ syāt //Context
RHT, 3, 2.2
  avadhīrya labdhavantaḥ parāmṛtaṃ cāmarā jātāḥ //Context
RMañj, 1, 9.2
  sa yāti niṣphalatvaṃ hi svapnalabdhadhanaṃ yathā //Context
RMañj, 3, 60.2
  sattvasevī vayaḥstambhaṃ kṛtaśuddhirlabhetsudhīḥ //Context
RMañj, 5, 14.1
  evaṃ munipuṭairhema notthānaṃ labhate punaḥ /Context
RMañj, 6, 3.2
  tṛṇakāṣṭhauṣadhair vaidyaḥ ko labheta varāṭikām //Context
RMañj, 6, 75.2
  prabhavennātra sandehaḥ svāsthyaṃ ca labhate naraḥ //Context
RPSudh, 2, 109.1
  iti paramarahasyaṃ sūtarājasya coktaṃ rasanigamamahābdher labdham etat suratnam /Context
RRÅ, V.kh., 1, 22.1
  hastamastakayogena varaṃ labdhvā susādhayet /Context
RRÅ, V.kh., 11, 30.3
  ūrdhvaṃ laghupuṭaṃ deyaṃ labdhvāpyadho bhavedrasaḥ //Context