References

BhPr, 1, 8, 110.2
  vraṇādilepane śvetaḥ kṛṣṇaḥ śreṣṭhaḥ sudurlabhaḥ //Context
RArṇ, 1, 24.2
  teṣāṃ vinaṣṭabuddhīnāṃ rasajñānaṃ sudurlabham //Context
RArṇ, 1, 46.1
  rasavidyā parā vidyā trailokye 'pi sudurlabhā /Context
RArṇ, 1, 57.2
  rasārṇavaṃ mahātantramidaṃ paramadurlabham //Context
RArṇ, 12, 242.0
  tasya mantraṃ pravakṣyāmi triṣu lokeṣu durlabham //Context
RājNigh, 13, 181.2
  tṛṇagrāhī mṛdurnīlo durlabho lakṣaṇānvitaḥ //Context
RCūM, 11, 4.2
  durlabhaḥ kṛṣṇavarṇaśca sa jarāmṛtyunāśanaḥ //Context
RCūM, 12, 65.2
  durlabhātra drutirloke svalpabhāgyavatāṃ nṛṇām //Context
RMañj, 3, 6.2
  vraṇādilepane śvetaḥ śreṣṭhaḥ kṛṣṇastu durlabhaḥ //Context
RPSudh, 6, 34.1
  yaḥ kṛṣṇavarṇaḥ sa tu durlabho'sti nāśaṃ karotīha jarāpamṛtyoḥ /Context
RRĂ…, R.kh., 1, 19.2
  tatra yadyadasādhyaṃ syādyadyaddurlabhamauṣadham //Context
RRS, 3, 16.2
  durlabhaḥ kṛṣṇavarṇaśca sa jarāmṛtyunāśanaḥ //Context
RRS, 5, 4.2
  tatprākṛtamiti proktaṃ devānāmapi durlabham //Context
RSK, 1, 33.1
  kṛṣṇavarṇaṃ bhavedbhasma devānāmapi durlabham /Context
ŚdhSaṃh, 2, 12, 54.1
  bhakṣayettridinaṃ bhaktyā śītārirdurlabhaḥ paraḥ /Context