Fundstellen

RArṇ, 11, 15.1
  nirmukhaṃ samukhaṃ caiva vāsanāmukhameva ca /Kontext
RArṇ, 11, 16.2
  nirmukho bhakṣayeddevi kṣaṇena gaganaṃ rasaḥ //Kontext
RArṇ, 11, 40.1
  tāpayedravitāpena nirmukhaṃ grasate kṣaṇāt /Kontext
RArṇ, 11, 59.0
  samukhaṃ nirmukhaṃ vāpi yatnataścārayennabhaḥ //Kontext
RArṇ, 12, 42.1
  jīryate gaganaṃ devi nirmukhaṃ ca varānane /Kontext
RArṇ, 13, 4.1
  sumukho nirmukho dhatte sampūrṇottamalakṣaṇe /Kontext
RCūM, 4, 93.2
  samukhā nirmukhā ceti jāraṇā dvividhā punaḥ //Kontext
RCūM, 4, 94.1
  nirmukhā jāraṇā proktā bījādānena bhāgataḥ /Kontext
RHT, 2, 20.2
  deyaṃ khalve ghṛṣṭo divyauṣadhibhiḥ sa nirmukhaś carati //Kontext
RHT, 3, 4.2
  saṃdhānavāsanauṣadhinirmukhasamukhā mahāyogāḥ //Kontext
RHT, 3, 12.1
  samukhaṃ nirmukhamathavā tulyaṃ dviguṇaṃ caturguṇaṃ vāpi /Kontext
RHT, 3, 29.1
  no previewKontext
RRÅ, R.kh., 3, 13.1
  athavā nirmukhaṃ sūtaṃ viḍayogena mārayet /Kontext
RRÅ, V.kh., 12, 32.1
  samukhe nirmukhe sūte vakṣyate jāraṇaṃ kramāt /Kontext
RRÅ, V.kh., 12, 71.1
  atha nirmukhasūtasya vakṣye cāraṇajāraṇe /Kontext
RRÅ, V.kh., 12, 72.2
  saṃskāreṇa hyanenaiva nirmukhaścarati dhruvam //Kontext
RRÅ, V.kh., 12, 74.0
  saṃskāreṇa hyanenāpi nirmukhaṃ carati kṣaṇāt //Kontext
RRÅ, V.kh., 12, 82.1
  mātrā yuktir yathāpūrvaṃ seyaṃ nirmukhajāraṇā /Kontext
RRÅ, V.kh., 15, 56.1
  samukhe nirmukhe vātha rasarāje tu jārayet /Kontext
RRÅ, V.kh., 15, 115.1
  samukhe nirmukhe vātha sūtarāje tu jārayet /Kontext
RRÅ, V.kh., 18, 97.2
  samukhaṃ nirmukhaṃ baṃdhaṃ rasabaṃdhaṃ tatheritam //Kontext
RRS, 8, 74.0
  samukhā nirmukhā ceti jāraṇā dvividhā punaḥ //Kontext
RRS, 8, 75.0
  nirmukhā jāraṇā proktā bījādānena bhāgataḥ //Kontext