References

RArṇ, 11, 15.1
  nirmukhaṃ samukhaṃ caiva vāsanāmukhameva ca /Context
RArṇ, 11, 16.2
  nirmukho bhakṣayeddevi kṣaṇena gaganaṃ rasaḥ //Context
RArṇ, 11, 40.1
  tāpayedravitāpena nirmukhaṃ grasate kṣaṇāt /Context
RArṇ, 11, 59.0
  samukhaṃ nirmukhaṃ vāpi yatnataścārayennabhaḥ //Context
RArṇ, 12, 42.1
  jīryate gaganaṃ devi nirmukhaṃ ca varānane /Context
RArṇ, 13, 4.1
  sumukho nirmukho dhatte sampūrṇottamalakṣaṇe /Context
RCūM, 4, 93.2
  samukhā nirmukhā ceti jāraṇā dvividhā punaḥ //Context
RCūM, 4, 94.1
  nirmukhā jāraṇā proktā bījādānena bhāgataḥ /Context
RHT, 2, 20.2
  deyaṃ khalve ghṛṣṭo divyauṣadhibhiḥ sa nirmukhaś carati //Context
RHT, 3, 4.2
  saṃdhānavāsanauṣadhinirmukhasamukhā mahāyogāḥ //Context
RHT, 3, 12.1
  samukhaṃ nirmukhamathavā tulyaṃ dviguṇaṃ caturguṇaṃ vāpi /Context
RHT, 3, 29.1
  no previewContext
RRÅ, R.kh., 3, 13.1
  athavā nirmukhaṃ sūtaṃ viḍayogena mārayet /Context
RRÅ, V.kh., 12, 32.1
  samukhe nirmukhe sūte vakṣyate jāraṇaṃ kramāt /Context
RRÅ, V.kh., 12, 71.1
  atha nirmukhasūtasya vakṣye cāraṇajāraṇe /Context
RRÅ, V.kh., 12, 72.2
  saṃskāreṇa hyanenaiva nirmukhaścarati dhruvam //Context
RRÅ, V.kh., 12, 74.0
  saṃskāreṇa hyanenāpi nirmukhaṃ carati kṣaṇāt //Context
RRÅ, V.kh., 12, 82.1
  mātrā yuktir yathāpūrvaṃ seyaṃ nirmukhajāraṇā /Context
RRÅ, V.kh., 15, 56.1
  samukhe nirmukhe vātha rasarāje tu jārayet /Context
RRÅ, V.kh., 15, 115.1
  samukhe nirmukhe vātha sūtarāje tu jārayet /Context
RRÅ, V.kh., 18, 97.2
  samukhaṃ nirmukhaṃ baṃdhaṃ rasabaṃdhaṃ tatheritam //Context
RRS, 8, 74.0
  samukhā nirmukhā ceti jāraṇā dvividhā punaḥ //Context
RRS, 8, 75.0
  nirmukhā jāraṇā proktā bījādānena bhāgataḥ //Context