Fundstellen

RArṇ, 11, 124.1
  evaṃ caturguṇe jīrṇe sūtako balavān bhavet /Kontext
RArṇ, 7, 132.2
  kurute prativāpena balavajjalavat sthiram //Kontext
RājNigh, 13, 178.1
  vipraḥ so 'pi rasāyaneṣu balavānaṣṭāṅgasiddhiprado rājanyastu nṛṇāṃ valīpalitajit mṛtyuṃ jayed añjasā /Kontext
RCūM, 16, 88.2
  tāmreṇa balavānsūtaḥ sūryatulyaparākramaḥ //Kontext
RHT, 17, 1.1
  iti kṛtasāraṇavidhirapi balavānapi sūtarāṭ kriyāyogāt /Kontext
RHT, 3, 4.1
  abhrakajīrṇo balavān bhavati rasastasya cāraṇe proktāḥ /Kontext
RHT, 8, 2.1
  kṛṣṇābhrakeṇa balavadasitarāgairyujyate rasendrastu /Kontext
RMañj, 6, 66.2
  jvaramukto na seveta yāvanno balavānbhavet //Kontext
RMañj, 6, 113.1
  varjayenmaithunaṃ tāvadyāvanno balavān bhavet /Kontext
RPSudh, 1, 69.2
  balavattvaṃ viśeṣeṇa kṛte samyak prajāyate //Kontext