Fundstellen

BhPr, 1, 8, 5.2
  svarṇaṃ suvarṇaṃ kanakaṃ hiraṇyaṃ hema hāṭakam //Kontext
KaiNigh, 2, 1.1
  hiraṇyaṃ hāṭakaṃ rukmaṃ suvarṇaṃ hema kāñcanam /Kontext
MPālNigh, 4, 2.1
  suvarṇaṃ kāñcanaṃ hema hāṭakaṃ taptakāñcanam /Kontext
RAdhy, 1, 210.2
  evaṃ tu gandhakaṃ tāmrarajate hāṭake tathā /Kontext
RArṇ, 12, 342.2
  hāṭake sārayettaṃ tu guṭikāṃ tena kārayet //Kontext
RArṇ, 12, 373.2
  hāṭakena samāyuktaṃ guṭikā khecarī bhavet //Kontext
RArṇ, 14, 57.1
  kṛṣṇābhrakasya sattvaṃ ca tāraṃ tāmraṃ ca hāṭakam /Kontext
RArṇ, 14, 66.1
  kṛṣṇābhrakasya sattvaṃ ca tāraṃ tāmraṃ ca hāṭakam /Kontext
RArṇ, 14, 69.2
  hāṭakasya ca bhāgaikaṃ bhāgaikaṃ cābhrakāntayoḥ //Kontext
RArṇ, 14, 156.1
  mṛtavajrasya bhāgaikaṃ bhāgāḥ ṣoḍaśa hāṭakam /Kontext
RArṇ, 15, 114.1
  kṛṣṇābhrakasya sattvaṃ ca kāntaṃ tīkṣṇaṃ ca hāṭakam /Kontext
RājNigh, 13, 8.1
  svarṇaṃ suvarṇakanakojjvalakāñcanāni kalyāṇahāṭakahiraṇyamanoharāṇi /Kontext
RCint, 3, 169.1
  aṣṭānavatibhāgaṃ ca rūpyamekaṃ ca hāṭakam /Kontext
RCint, 6, 46.1
  śaśihāṭakahelidalaṃ balinā /Kontext
RHT, 3, 16.1
  tailādikataptarase hāṭakatārādigolakamukhena /Kontext
RMañj, 6, 178.1
  sūtahāṭakavajrāṇi tāraṃ lohaṃ ca mākṣikam /Kontext
RRÅ, V.kh., 10, 90.1
  samyak saṃskṛtagaṃdhakādyuparasaṃ sattvaṃ tato vyomajaṃ paścānmākṣikasattvahāṭakavaraṃ garbhadrutau drāvitam /Kontext
RRÅ, V.kh., 15, 5.2
  ityevaṃ triguṇaṃ vāhyaṃ tāpyasattvaṃ ca hāṭake /Kontext
RRÅ, V.kh., 15, 60.2
  rañjitaṃ pakvabījaṃ ca śuddhaṃ tāmraṃ ca hāṭakam //Kontext
RRÅ, V.kh., 15, 105.1
  bhāgadvayaṃ śuddhatāraṃ bhāgaikaṃ śuddhahāṭakam /Kontext
RRÅ, V.kh., 17, 1.1
  vajrābhrasatvavarahāṭakalohajālaṃ kuryād drutaṃ dravabhavaṃ kila baṃdhayogyam /Kontext
RRÅ, V.kh., 18, 176.2
  śuddhahāṭakapatrāṇi ruddhvā gajapuṭe pacet //Kontext
RRÅ, V.kh., 20, 34.1
  kṛṣṇābhrakasya satvaṃ ca tīkṣṇaṃ kāṃtaṃ ca hāṭakam /Kontext
RRÅ, V.kh., 20, 85.1
  tattāmraṃ hāṭakaṃ tulyaṃ samāvartaṃ tu kārayet /Kontext
RRÅ, V.kh., 3, 127.2
  evamaṣṭapuṭaiḥ pakvaṃ mṛtaṃ bhavati hāṭakam /Kontext
RRÅ, V.kh., 4, 3.2
  bhāgatrayaṃ śuddhasūtaṃ bhāgaikaṃ śuddhahāṭakam //Kontext
RRÅ, V.kh., 5, 12.1
  tenaiva madhunāktena śuddhaṃ hāṭakapatrakam /Kontext
RRÅ, V.kh., 5, 25.2
  asya kalkasya bhāgaikaṃ bhāgāścatvāri hāṭakam //Kontext
RRÅ, V.kh., 5, 51.1
  etattāmraṃ tribhāgaṃ syādbhāgāḥ pañcaiva hāṭakam /Kontext
RRÅ, V.kh., 7, 74.1
  asya baddhasya māṣaikaṃ māṣārdhaṃ śuddhahāṭakam /Kontext
RRÅ, V.kh., 7, 83.2
  tadrasaṃ hāṭakaṃ nāgaṃ samaṃ ruddhvā dhamed dṛḍham //Kontext
RRÅ, V.kh., 7, 87.2
  ityevaṃ hāṭakaṃ yāvajjāritaṃ triguṇaṃ bhavet //Kontext
RRÅ, V.kh., 9, 9.1
  mṛtavajrasya catvāro bhāgā dvādaśahāṭakam /Kontext
RRÅ, V.kh., 9, 13.1
  tribhāgaṃ pāradaṃ caiva bhāgāścatvāri hāṭakam /Kontext
RRÅ, V.kh., 9, 23.1
  mūṣāntarlepayettena tattulyaṃ hāṭakaṃ kṣipet /Kontext
RRÅ, V.kh., 9, 42.1
  karṣaikaṃ drutasūtasya hyaṣṭaguṃjaṃ tu hāṭakam /Kontext
RRÅ, V.kh., 9, 65.1
  mṛtavajrasya bhāgaikaṃ bhāgaikaṃ hāṭakasya ca /Kontext
RRÅ, V.kh., 9, 84.1
  evaṃ daśapuṭaiḥ pācyaṃ vajratulyaṃ ca hāṭakam /Kontext
RRÅ, V.kh., 9, 99.2
  evaṃ catuḥpuṭaiḥ pakvaṃ mriyate hāṭakaṃ śubham //Kontext
ŚdhSaṃh, 2, 12, 230.1
  sūtahāṭakavajrāṇi tāmraṃ lohaṃ ca mākṣikam /Kontext