Fundstellen

RArṇ, 12, 240.1
  gṛhītvā śuṣkavaṃśaṃ tu kṣipettoyasya madhyataḥ /Kontext
RArṇ, 17, 26.0
  puṭanācchuṣkapuṭanāt dvidhā tārasya kṛṣṇatā //Kontext
RArṇ, 9, 11.1
  sarvāṅgaṃ khaṇḍaśaśchinnaṃ nātiśuṣkaṃ śilātale /Kontext
RCint, 8, 43.1
  lauhe pātre pācayitvā tu deyaṃ śuṣke pāṇḍau kāmale pittaroge /Kontext
RHT, 3, 17.2
  siddhopadeśavidhinā āśitagrāse na śuṣkeṇa //Kontext
RHT, 7, 5.1
  ānīya kṣāravṛkṣān kusumaphalaśiphātvakpravālairupetān kṛtvātaḥ khaṇḍaśastān vipulataraśilāpiṣṭagātrātiśuṣkān /Kontext
RMañj, 1, 6.1
  śuṣkendhanamahārāśiṃ yadvaddahati pāvakaḥ /Kontext
RMañj, 6, 213.2
  khalve saṃmardayettattu śuṣkavastreṇa gālayet //Kontext
RRĂ…, V.kh., 10, 72.1
  etān samūlān ādāya nātiśuṣkān vikhaṇḍayet /Kontext
RRS, 10, 58.1
  goṣṭhāntargokṣurakṣuṇṇaṃ śuṣkaṃ cūrṇitagomayam /Kontext
ŚdhSaṃh, 2, 11, 101.2
  kṣīravṛkṣasya kāṣṭhāni śuṣkāṇyagnau pradīpayet //Kontext