Fundstellen

BhPr, 1, 8, 96.2
  upādhijau dvau trapunāgayogajau doṣau rasendre kathitau munīśvaraiḥ //Kontext
BhPr, 1, 8, 99.1
  anye'pi kathitā doṣā bhiṣagbhiḥ pārade yadi /Kontext
BhPr, 2, 3, 96.1
  kathyate rāmarājena kautūhaladhiyādhunā /Kontext
BhPr, 2, 3, 111.2
  atastaddoṣaśāntyarthaṃ śodhanaṃ tasya kathyate //Kontext
MPālNigh, 4, 20.2
  kathitaṃ munibhiśca pūrvajair balyakṛcchukrakaraṃ ca sevitam //Kontext
RAdhy, 1, 137.2
  daśavarṇaṃ bhaveddhema kathitaṃ rasavedibhiḥ //Kontext
RArṇ, 1, 13.2
  akathyamapi deveśi sadbhāvaṃ kathayāmi te //Kontext
RArṇ, 12, 132.0
  citrakasya yathā grāhyaṃ kathayāmi samāsataḥ //Kontext
RArṇ, 17, 162.0
  udghāṭaṃ kathayiṣyāmi rasaviddhaṃ ca pannagam //Kontext
RArṇ, 6, 1.3
  rasakarmaṇi yogyatve saṃskāras tasya kathyatām //Kontext
RājNigh, 13, 114.2
  caturvidhaṃ bhavettasya parīkṣā kathyate kramāt //Kontext
RājNigh, 13, 178.2
  dravyākarṣaṇasiddhidastu sutarāṃ vaiśyo'tha śūdro bhavet sarvavyādhiharastadeṣa kathito vajrasya varṇyo guṇaḥ //Kontext
RCint, 2, 6.0
  tannimittakaṃ sikatāyantradvayaṃ kathyate //Kontext
RCint, 3, 30.2
  tanmuktaye'sya kriyate bodhanaṃ kathyate hi tat //Kontext
RCint, 8, 119.1
  evaṃ dhātvanusārāttattatkathitauṣadhasya bādhena /Kontext
RCint, 8, 119.2
  sarvatraiva vidheyas tattatkathitasyauṣadhasyohaḥ //Kontext
RCint, 8, 260.2
  suguptaḥ kathitaḥ sūtaḥ siddhayogeśvarābhidhaḥ //Kontext
RCūM, 14, 83.2
  chedane cātiparuṣaṃ honnālam iti kathyate //Kontext
RCūM, 14, 198.1
  kathyate'ṅkolatailaṃ ca rasabhasmādinirmitau /Kontext
RCūM, 14, 212.2
  ghṛtavajjāyate styānaṃ tatsarvamiti kathyate //Kontext
RCūM, 3, 16.1
  cālinī trividhā proktā tatsvarūpaṃ ca kathyate /Kontext
RHT, 17, 5.2
  krāmaṇametatkathitaṃ lepe kṣepe sadā yojyam //Kontext
RHT, 17, 7.2
  krāmaṇametatkathitaṃ kāntamukhaṃ mākṣikairvāpi //Kontext
RHT, 18, 9.1
  iti sāritasya kathitaṃ rasasya vedhādi krāmaṇaṃ karma /Kontext
RHT, 4, 6.1
  śvetādicaturvarṇāḥ kathitāste sthūlatārakārahitāḥ /Kontext
RHT, 5, 30.2
  sarve śatanirvyūḍhā garbhadrutikārakāḥ kathitāḥ //Kontext
RMañj, 3, 3.2
  tatrādau gandhakotpattiṃ śodhanaṃ tvatha kathyate //Kontext
RMañj, 5, 3.2
  śodhanaṃ māraṇaṃ caiva kathyate ca mayādhunā //Kontext
RMañj, 6, 128.1
  dhamanaṃ kathitaṃ śreṣṭhaṃ sannipāte sudāruṇe /Kontext
RPSudh, 1, 8.1
  drutipātaṃ ca sarveṣāṃ kathayāmi savistaram /Kontext
RPSudh, 1, 9.2
  rasāṃśca śatasaṃkhyākān kathayāmi savistarāt //Kontext
RPSudh, 1, 36.2
  prajāyate vistareṇa kathayāmi yathātatham //Kontext
RPSudh, 1, 47.1
  pātanaṃ hi mahatkarma kathayāmi suvistaram /Kontext
RPSudh, 1, 60.0
  kathitaṃ hi mayā samyak rasāgamanidarśanāt //Kontext
RPSudh, 1, 61.1
  adhunā kathayiṣyāmi rasarodhanakarma ca /Kontext
RPSudh, 1, 70.2
  kathayāmi samāsena yathāvadrasaśodhanam //Kontext
RPSudh, 1, 76.1
  dvitīyo dīpanasyaivaṃ prakāraḥ kathito mayā /Kontext
RPSudh, 1, 76.2
  sūtasyāṣṭau ca saṃskārāḥ kathitā dehakarmaṇi //Kontext
RPSudh, 1, 80.1
  ato hi jalayaṃtrasya lakṣaṇaṃ kathyate mayā /Kontext
RPSudh, 1, 93.2
  kathayāmi yathātathyaṃ rasarājasya siddhidam //Kontext
RPSudh, 1, 96.2
  garbhadruterjāraṇaṃ hi kathitaṃ bhiṣaguttamaiḥ //Kontext
RPSudh, 1, 97.1
  bāhyadrutividhānaṃ hi kathyate gurumārgataḥ /Kontext
RPSudh, 1, 101.1
  atha jāraṇakaṃ karma kathayāmi suvistaram /Kontext
RPSudh, 1, 139.1
  atha vedhavidhānaṃ hi kathayāmi suvistaram /Kontext
RPSudh, 1, 158.2
  kathyate 'tra prayatnena vistareṇa mayādhunā //Kontext
RPSudh, 10, 9.1
  atha mūṣāśca kathyante mṛttikābhedataḥ kramāt /Kontext
RPSudh, 2, 2.2
  tathā bhasmābhidhaḥ sākṣātkathito'pi rasāgame //Kontext
RPSudh, 2, 11.4
  mūlikābaṃdhanaṃ hyekaṃ kathitaṃ pāradasya vai //Kontext
RPSudh, 2, 17.1
  dṛṣṭapratyayayogo'yaṃ kathitaḥ sādhakāya vai /Kontext
RPSudh, 2, 34.2
  prakārāḥ kathitāḥ pañca sūtarājasya baṃdhane //Kontext
RPSudh, 2, 58.0
  kathitaṃ tanmayā spaṣṭaṃ nānubhūtaṃ na ceṣṭitam //Kontext
RPSudh, 2, 71.2
  tadahaṃ kathayiṣyāmi sādhakārthe yathātatham //Kontext
RPSudh, 3, 9.3
  saghanasārarasaḥ kila kāntidastvakhilakuṣṭhaharaḥ kathito mayā //Kontext
RPSudh, 3, 30.3
  iti mayā kathitā rasapoṭalī balakarā sukarā sukhasiddhidā //Kontext
RPSudh, 4, 13.1
  guruṇā kathitaṃ samyak nirutthaṃ jāyate dhruvam /Kontext
RPSudh, 4, 21.2
  kṛtrimaṃ ca trayo bhedāḥ kathitāḥ pūrvasūribhiḥ //Kontext
RPSudh, 4, 50.2
  kathitaṃ somadevena somanāthābhidhaṃ śubham //Kontext
RPSudh, 4, 58.1
  kāṃtaṃ caturdhā kila kathyate'tra tadromakaṃ bhrāmakacumbake ca /Kontext
RPSudh, 4, 75.1
  athāparaḥ prakāro'tra kathyate lohamāraṇe /Kontext
RPSudh, 4, 106.2
  masṛṇāṅgī tu susnigdhā śubhā rītīti kathyate //Kontext
RPSudh, 5, 10.2
  tathā nāgābhranāmedaṃ sadvaidyaḥ kathayatyalam //Kontext
RPSudh, 5, 114.3
  ye guṇāḥ kathitāḥ sadbhiḥ śilādhātau vadanti te //Kontext
RPSudh, 5, 120.2
  nāgārjunena kathitau siddhau śreṣṭharasāvubhau //Kontext
RPSudh, 6, 9.2
  yāni kāryakarāṇyeva satvāni kathitāni vai //Kontext
RPSudh, 6, 18.1
  sarvāḥ kunaṭyaḥ kathitāḥ pūrvaṃ pūrvaṃ guṇottarāḥ /Kontext
RPSudh, 6, 23.2
  kathyante'tra mayāpi śodhanam idaṃ satvaṃ mṛtiścocyate //Kontext
RPSudh, 6, 28.2
  nīlāṃjanaṃ ca kathitaṃ lohamārdavakārakam //Kontext
RPSudh, 6, 47.2
  dṛṣṭapratyayayogo'yaṃ kathito'tra mayā khalu /Kontext
RPSudh, 6, 55.2
  śyāmapītamatihīnasattvakaṃ reṇukaṃ hi kathitaṃ dvitīyakam //Kontext
RPSudh, 6, 92.0
  biḍaṃ hi kathyate tadvatsarvadoṣaharaṃ param //Kontext
RPSudh, 7, 22.1
  śvetādikaṃ varṇacatuṣṭayaṃ hi sarveṣu ratneṣu ca kathyate budhaiḥ /Kontext
RPSudh, 7, 31.2
  śrīsomadevena ca satyavācā vajrasya mṛtyuḥ kathito hi samyak //Kontext
RPSudh, 7, 41.2
  kathyate hi laghu vārinīlakaṃ tucchameva kathitaṃ bhiṣagvaraiḥ /Kontext
RPSudh, 7, 41.2
  kathyate hi laghu vārinīlakaṃ tucchameva kathitaṃ bhiṣagvaraiḥ /Kontext
RPSudh, 7, 66.1
  ratnānāṃ kramato guṇāśca kathitāstacchodhanaṃ māraṇaṃ /Kontext
RRÅ, R.kh., 1, 2.2
  asādhyaṃ pratyayopetaṃ kathyate rasasādhanam //Kontext
RRÅ, R.kh., 3, 19.2
  mārayet pūrvayogena māraṇaṃ cātra kathyate //Kontext
RRÅ, R.kh., 5, 31.1
  viprajātyādivajrāṇāṃ māraṇaṃ kathyate punaḥ /Kontext
RRÅ, R.kh., 8, 50.2
  śudhyate nātra sandeho māraṇaṃ kathyate'dhunā //Kontext
RRÅ, V.kh., 13, 100.3
  abhiṣeko hyayaṃ khyātaḥ kathyate tu matāntaram //Kontext
RRÅ, V.kh., 5, 1.2
  nānāvidhaṃ varṇavivardhanaṃ ca tatkathyate vārttikabhuktiyogyam //Kontext
RRÅ, V.kh., 6, 21.2
  samuddhṛtya bhavet pītaṃ stambhanaṃ cāsya kathyate //Kontext
RRÅ, V.kh., 7, 96.2
  jāyate khoṭabaddhaṃ tu rañjanaṃ cāsya kathyate //Kontext
RRÅ, V.kh., 8, 59.1
  tatkhoṭaṃ jāyate divyaṃ rañjanaṃ tasya kathyate /Kontext
RRS, 11, 13.1
  rasārṇavādiśāstrāṇi nirīkṣya kathitaṃ mayā /Kontext
RRS, 5, 77.2
  chedane cātiparuṣaṃ hṛnnālamiti kathyate //Kontext
RRS, 7, 10.1
  cālanī trividhā proktā tatsvarūpaṃ ca kathyate /Kontext
ŚdhSaṃh, 2, 12, 193.1
  aparaḥ śvitralepo'pi kathyate'tra bhiṣagvaraiḥ /Kontext