Fundstellen

ÅK, 1, 26, 174.1
  nirvaktrā golakākārā puṭanadravyagarbhiṇī /Kontext
ÅK, 1, 26, 224.1
  vanotpalasahasreṇa pūrite puṭanauṣadham /Kontext
ÅK, 1, 26, 227.1
  vinyasetkumudīṃ tatra puṭanadravyapūritām /Kontext
BhPr, 2, 3, 21.2
  salile taraṇaṃ cāpi tatsiddhiḥ puṭanādbhavet //Kontext
BhPr, 2, 3, 22.2
  vanopalasahasreṇa pūrite puṭanauṣadham //Kontext
BhPr, 2, 3, 26.1
  puṭanadravyasaṃyuktāṃ koṣṭhikāṃ mudritāṃ mukhe /Kontext
RArṇ, 12, 106.2
  gajendrapuṭanaṃ dadyāt mriyate nātra saṃśayaḥ //Kontext
RArṇ, 15, 127.2
  puṭanaiḥ saptabhirdevi piṣṭikāstambhanaṃ bhavet //Kontext
RArṇ, 17, 26.0
  puṭanācchuṣkapuṭanāt dvidhā tārasya kṛṣṇatā //Kontext
RArṇ, 17, 26.0
  puṭanācchuṣkapuṭanāt dvidhā tārasya kṛṣṇatā //Kontext
RArṇ, 17, 125.2
  puṭanācchvetakanakaṃ kurute kuṅkumaprabham //Kontext
RArṇ, 6, 104.2
  kṣīreṇottaravāruṇyāḥ puṭanādvaiśyamāraṇam //Kontext
RCint, 4, 22.0
  taṇḍulīyakabṛhatīnāgavallītagarapunarnavāhilamocikāmaṇḍūkaparṇītiktikākhuparṇikāmadanārkārdrakapalāśasūtamātṛkādibhir mardanapuṭanairapi māraṇīyam //Kontext
RCint, 8, 106.1
  māraṇapuṭanasthālīpākās triphalaikabhāgasaṃpādyāḥ /Kontext
RCint, 8, 107.1
  sarvatrāyaḥ puṭanādyarthaikāṃśe śarāvasaṃkhyātam /Kontext
RCint, 8, 109.2
  tena hi māraṇapuṭanasthālīpākā bhaviṣyanti //Kontext
RCint, 8, 142.1
  prati puṭanaṃ tatpiṃṣyāt sthālīpākaṃ vidhāya tathaiva tat /Kontext
RCint, 8, 144.1
  puṭane sthālīpāke 'dhikṛtapuruṣe svabhāvarugadhigamāt /Kontext
RCint, 8, 164.2
  sthālīpākaṃ puṭanaṃ cādyairapi bhṛṅgarājādyaiḥ //Kontext
RCūM, 10, 58.2
  puṭanātsaptarātreṇa rājāvartto mṛto bhavet //Kontext
RCūM, 10, 59.3
  āsām ekarasena sāmlapuṭanācchudhyanti dhātvādayaḥ /Kontext
RCūM, 5, 123.1
  nirvaktragolakākārā puṭanadravyagarbhiṇī /Kontext
RCūM, 5, 148.2
  vanopalasahasreṇa pūrite puṭanauṣadham //Kontext
RCūM, 5, 151.2
  vinyaset kumudīṃ tatra puṭanadravyapūritām //Kontext
RCūM, 9, 22.1
  śodhanaḥ sarvalohānāṃ puṭanāllepanāt khalu /Kontext
RHT, 5, 8.2
  etat puṭanatritayāt sumṛtaṃ saṃsthāpayedayaḥpātre //Kontext
RKDh, 1, 1, 195.1
  nirvakrā golakākārā puṭanadravyagarbhiṇī /Kontext
RMañj, 6, 246.2
  nimbatvag ebhir bhaiṣajyaiḥ puṭanācca trayaṃ trayam //Kontext
RRÅ, R.kh., 8, 12.2
  dattvordhvādho nāgacūrṇaṃ puṭanānmriyate dhruvam //Kontext
RRS, 10, 28.1
  nirvaktragolakākārā puṭanadravyagarbhiṇī /Kontext
RRS, 10, 51.2
  vanotpalasahasreṇa pūrite puṭanauṣadham //Kontext
RRS, 10, 54.1
  vinyasetkumudīṃ tatra puṭanadravyapūritām /Kontext
RRS, 10, 87.3
  śodhanaṃ sarvalohānāṃ puṭanāllepanāt khalu //Kontext
RRS, 11, 115.2
  mardanapuṭanavidhānātsūtaṃ bhasmīkarotyeva //Kontext
RRS, 3, 163.2
  puṭanātsaptavāreṇa rājāvarto mṛto bhavet //Kontext
RSK, 1, 35.2
  kāñjike mardayitvāgnau puṭanād bhasmatāṃ vrajet //Kontext
RSK, 2, 21.1
  sāmudraṃ tatsamaṃ kṛtvā punaḥ puṭanamācaret /Kontext