References

BhPr, 1, 8, 121.2
  vajraṃ tu vajravattiṣṭhettannāgnau vikṛtiṃ vrajet //Context
RAdhy, 1, 38.2
  triphalākvāthasampiṣṭād vrajatyevaṃ kṣayaṃ malaḥ //Context
RAdhy, 1, 79.2
  svedyaṃ sūtaṃ ca mandāgnau yathā nopakṣayaṃ vrajet //Context
RArṇ, 12, 11.1
  hemārdhe militaṃ hema mātṛkāsamatāṃ vrajet /Context
RArṇ, 12, 14.1
  taṃ tāraṃ jārayet sūte tatsūtaṃ bandhanaṃ vrajet /Context
RArṇ, 12, 200.2
  trilohaveṣṭitaṃ vaktre dhṛtvā cādṛśyatāṃ vrajet //Context
RArṇ, 12, 218.1
  anena vidhinā devi nāgaḥ sindūratāṃ vrajet /Context
RArṇ, 12, 269.2
  tāraṃ cānena mārgeṇa niṣiktaṃ hematāṃ vrajet //Context
RArṇ, 12, 273.2
  uṣṇodakena saṃmardya dhamanāt khoṭatāṃ vrajet //Context
RArṇ, 12, 337.3
  krīḍate khecarair bhogaiḥ svecchayā śivatāṃ vrajet //Context
RArṇ, 12, 380.3
  ṣaṇmāsena prayogeṇa hy ajarāmaratāṃ vrajet //Context
RArṇ, 13, 3.1
  abaddhaṃ jārayed yastu jīryamāṇaḥ kṣayaṃ vrajet /Context
RArṇ, 14, 125.1
  vāpayecca prayatnena yāvat kaṭhinatāṃ vrajet /Context
RArṇ, 14, 154.2
  susūkṣmā rajakā bhūtvā hy ekībhāvaṃ vrajanti te //Context
RArṇ, 15, 44.0
  baddhaṃ rasaṃ mukhe kṣiptvā hy ajarāmaratāṃ vrajet //Context
RArṇ, 15, 68.2
  śodhayet tat prayatnena yāvannirmalatāṃ vrajet //Context
RArṇ, 15, 76.2
  hemārdhaṃ militaṃ tattu mātṛkāsamatāṃ vrajet //Context
RArṇ, 15, 138.3
  ebhistu marditaḥ sūtaḥ pūrvavat khoṭatāṃ vrajet //Context
RArṇ, 15, 171.2
  sudhmātaḥ khadirāṅgāraiḥ rasendraḥ khoṭatāṃ vrajet //Context
RArṇ, 16, 11.2
  ārdrakādyair drutaṃ caiva tatsūtaṃ svedyatāṃ vrajet //Context
RArṇ, 17, 112.2
  kācaṭaṅkaṇavāpena kṣipraṃ nirmalatāṃ vrajet //Context
RArṇ, 17, 137.1
  sāmudragairikāliptaṃ drāvitaṃ mṛdutāṃ vrajet /Context
RArṇ, 17, 138.0
  śulvātiriktaṃ kanakaṃ puṭaṃ nirmalatāṃ vrajet //Context
RArṇ, 17, 140.2
  taptataptaṃ niṣektavyaṃ yāvat tanmṛdutāṃ vrajet //Context
RArṇ, 17, 142.1
  tāvatpacet paceddhīmān yāvannirmalatāṃ vrajet /Context
RArṇ, 17, 161.1
  punaśca vāpayettāvat yāvat kaṭhinatāṃ vrajet /Context
RArṇ, 4, 19.2
  ahorātraṃ trirātraṃ vā rasendro bhasmatāṃ vrajet //Context
RArṇ, 6, 117.2
  jalabhāṇḍe tu tat svinnaṃ saptāhaṃ dravatāṃ vrajet //Context
RArṇ, 7, 123.2
  ketakyāstu rasaistīkṣṇam āvāpād dravatāṃ vrajet //Context
RCint, 3, 35.2
  dinaṃ saṃsveditaḥ sūto niyamāt sthiratāṃ vrajet //Context
RCint, 4, 3.1
  yadañjananibhaṃ kṣiptaṃ na vahnau vikṛtiṃ vrajet /Context
RCūM, 10, 59.4
  svedakledavadhānvrajanti ca punardhmātāśca sattvāni te //Context
RHT, 18, 54.2
  tāvanmṛditapuṭitaṃ nirutthabhāvaṃ vrajedyāvat //Context
RMañj, 1, 8.2
  vṛthā cikitsāṃ kurute sa vaidyo hāsyatāṃ vrajet //Context
RMañj, 3, 37.2
  caturthaṃ ca varaṃ jñeyaṃ na cāgnau vikṛtiṃ vrajet //Context
RMañj, 5, 48.2
  śuṣkāśvatthabhavairvalkaiḥ saptadhā bhasmatāṃ vrajet //Context
RMañj, 5, 56.3
  puṭedevaṃ lohacūrṇaṃ saptadhā maraṇaṃ vrajet //Context
RPSudh, 2, 64.1
  vajradrutisamāyogātsūto bandhanakaṃ vrajet /Context
RRÅ, R.kh., 2, 24.1
  bhūdharākhye puṭe pacyāddaśadhā bhasmatāṃ vrajet /Context
RRÅ, R.kh., 2, 28.2
  puṭayedbhūdhare yantre mūṣāyāṃ bhasmatāṃ vrajet //Context
RRÅ, R.kh., 2, 35.1
  ruddhvā laghupuṭe pacyāccaturbhirbhasmatāṃ vrajet /Context
RRÅ, R.kh., 3, 32.2
  na dhamecca punastāvadyāvat kaṭhinatāṃ vrajet //Context
RRÅ, R.kh., 4, 42.1
  mandāgninā pacettāvadyāvannirdhūmatāṃ vrajet /Context
RRÅ, R.kh., 5, 48.1
  kṣiptvā ruddhvā pacedevaṃ saptadhā bhasmatāṃ vrajet /Context
RRÅ, R.kh., 6, 6.1
  vajrābhrakaṃ vahnisaṃsthaṃ na kiṃcid vikṛtiṃ vrajet /Context
RRÅ, R.kh., 9, 48.2
  ācchādyairaṇḍapatraiśca yāmārddheṇoṣṇatāṃ vrajet //Context
RRÅ, V.kh., 17, 66.2
  jalabhāṃḍagataṃ svedyaṃ saptāhād dravatāṃ vrajet //Context
RRÅ, V.kh., 17, 70.1
  saptāhaṃ svedayettasminvaikrāṃtaṃ dravatāṃ vrajet /Context
RRÅ, V.kh., 19, 67.0
  tatsarvaṃ pūrvavadbaddhvā saptāhāddhiṅgutāṃ vrajet //Context
RRÅ, V.kh., 19, 74.2
  drāvitaṃ ca punarḍhālyaṃ nṛmūtre vaṅgatāṃ vrajet //Context
RRÅ, V.kh., 19, 98.1
  cūrṇayitvā kṣipettasmin tatsarvaṃ dravatāṃ vrajet /Context
RRÅ, V.kh., 20, 114.1
  trisaptāhaṃ samuddhṛtya tadvāpe mṛdutāṃ vrajet /Context
RRÅ, V.kh., 3, 48.2
  jānumadhyasthitaṃ yāmaṃ tadvajraṃ mṛdutāṃ vrajet //Context
RRÅ, V.kh., 3, 55.3
  taddalairveṣṭitaṃ jānumadhyasthaṃ mṛdutāṃ vrajet //Context
RRÅ, V.kh., 3, 58.2
  veṣṭyaṃ tajjānumadhyasthaṃ dinānte mṛdutāṃ vrajet //Context
RRÅ, V.kh., 6, 69.1
  punarlepyaṃ punaḥpācyaṃ yāvatkāṃsyaṃ kṣayaṃ vrajet /Context
RRÅ, V.kh., 8, 104.3
  tatkhoṭaṃ samatāreṇa drāvitaṃ tāratāṃ vrajet //Context
RRÅ, V.kh., 8, 136.2
  ityevaṃ tu tridhā kuryād atyantaṃ mṛdutāṃ vrajet //Context
RRÅ, V.kh., 8, 137.2
  taccūrṇavāpamātreṇa atyantaṃ mṛdutāṃ vrajet //Context
RRS, 11, 71.1
  bandho yaḥ khoṭatāṃ yāti dhmāto dhmātaḥ kṣayaṃ vrajet /Context
RRS, 11, 92.1
  hemnā vā rajatena vā sahacaro dhmāto vrajatyekatām akṣīṇo nibiḍo guruśca guṭikākāro 'tidīrghojjvalaḥ /Context
RRS, 3, 23.1
  iti śuddho hi gandhāśmā nāpathyairvikṛtiṃ vrajet /Context
RRS, 4, 70.2
  amlabhāṇḍagataṃ svedyaṃ saptāhād dravatām vrajet //Context
RRS, 4, 72.3
  saptāhaṃ svedayettasminvaikrāntaṃ dravatāṃ vrajet //Context
RRS, 5, 134.2
  ācchādyairaṃḍapatraiśca yāmārdhe'tyuṣṇatāṃ vrajet //Context
RRS, 9, 30.2
  ahorātraṃ trirātraṃ vā rasendro bhasmatāṃ vrajet //Context
RSK, 1, 35.2
  kāñjike mardayitvāgnau puṭanād bhasmatāṃ vrajet //Context
RSK, 2, 8.2
  triṃśadvanotpalairagnau saptadhā bhasmatāṃ vrajet //Context
ŚdhSaṃh, 2, 11, 69.1
  marditaṃ puṭitaṃ vahnau tritrivelaṃ vrajenmṛtim /Context
ŚdhSaṃh, 2, 11, 93.2
  ātape dinamekaikaṃ tacchuddhaṃ śuddhatāṃ vrajet //Context