References

ÅK, 2, 1, 266.1
  pītaṃ kṛṣṇaṃ sitaṃ raktaṃ caturdheti pare jaguḥ /Context
BhPr, 1, 8, 27.2
  śothaṃ kṛmiṃ śūlamapākaroti prāhuḥ pare bṛṃhaṇam alpametam //Context
BhPr, 1, 8, 128.1
  tayorādyaṃ guṇaiḥ śreṣṭhaṃ tato hīnaguṇaṃ param /Context
BhPr, 2, 3, 4.2
  evaṃ hemnaḥ pareṣāṃ ca dhātūnāṃ śodhanaṃ bhavet //Context
RAdhy, 1, 481.2
  paropakāraikarasaḥ kalāvān kila yasya bandhū //Context
RArṇ, 1, 35.2
  pārado gadito yaśca parārthaṃ sādhakottamaiḥ //Context
RArṇ, 12, 81.1
  parasya harate kālaṃ kālikārahito rasaḥ /Context
RCūM, 10, 3.2
  bhavettaduktaphaladaṃ niḥsattvaṃ niṣphalaṃ param //Context
RCūM, 4, 9.2
  peṣaṇāt piṣṭatāṃ yāti sāpi piṣṭī matā paraiḥ //Context
RCūM, 5, 20.1
  pūrvaghaṭyāṃ rasaṃ kṣiptvā nyubjāṃ dadyāt parāṃ ghaṭīm /Context
RPSudh, 1, 10.2
  divyauṣadhyo rasauṣadhyaḥ siddhauṣadhyastathā parāḥ //Context
RRÅ, R.kh., 1, 9.1
  mohayedyaḥ parānbaddho jīvayecca mṛtaḥ parān /Context
RRÅ, R.kh., 1, 9.1
  mohayedyaḥ parānbaddho jīvayecca mṛtaḥ parān /Context
RRÅ, R.kh., 1, 24.3
  so'yaṃ pātu paropakāracaturaḥ śrīsūtarājo jagat //Context
RRÅ, V.kh., 1, 6.2
  saṃsārasya paraṃ pāraṃ datte'sau pāradaḥ smṛtaḥ //Context
RRÅ, V.kh., 2, 1.1
  bhaktyā śāstravicāraṇādanudinaṃ pūjāvidheḥ pālanāt svātmānandanimajjanāt parahitāt kāryakriyāgopanāt /Context
RRS, 8, 8.2
  peṣaṇāt piṣṭatāṃ yāti sā piṣṭīti matā paraiḥ //Context
RRS, 8, 73.0
  grāsaḥ piṇḍaḥ pariṇāmastisraścākhyāḥ parā punaḥ //Context