References

BhPr, 2, 3, 60.2
  tata uddhṛtya patrāṇi lepayeddviguṇena ca //Context
RArṇ, 11, 62.2
  yantrād uddhṛtamātraṃ tu lohapātre sthitaṃ rasam //Context
RArṇ, 11, 116.2
  tamuddhṛtya rasaṃ devi khalle saṃmardayettataḥ //Context
RArṇ, 12, 378.2
  tasmāttu coddhṛtaṃ sūtaṃ mṛtyudāridryanāśanam //Context
RArṇ, 14, 165.1
  uddhṛtaṃ tat prayatnena vajrabandhaṃ tu kārayet /Context
RArṇ, 17, 157.3
  uddhṛtya punarudghāṭya vikreyaṃ tat sureśvari //Context
RArṇ, 6, 52.0
  uddhṛtaṃ saptabhirmāsaiḥ toyakumbhe vinikṣipet //Context
RCint, 6, 32.1
  uddhṛtya cūrṇayettasmin pādāṃśaṃ gandhakaṃ kṣipet /Context
RCint, 6, 54.1
  tata uddhṛtya taccūrṇaṃ vāsānīrairvimardayet /Context
RCint, 7, 20.1
  uddharet phalapāke tu navaṃ snigdhaṃ ghanaṃ guru /Context
RCint, 8, 15.2
  ruddhvā laghupuṭe pacyāduddhṛtya madhusarpiṣā //Context
RCint, 8, 132.2
  dattvā bahuśaḥ salilaṃ prakṣālyāṅgāram uddhṛtya //Context
RCint, 8, 163.1
  uddhṛtya tadrasādatha piṃṣyāddhaimantikadhānyabhaktasya /Context
RCint, 8, 271.1
  saṃsthāpya ca taduddhṛtya triphalāmadhusaṃyutam /Context
RCūM, 14, 110.2
  athoddhṛtya kṣipetkvāthe triphalāgojalātmake //Context
RCūM, 14, 195.2
  śītalībhūtamūṣāyāḥ khoṭamuddhṛtya peṣayet //Context
RCūM, 16, 23.1
  kṣālayitvoṣṇasandhānairvastreṇoddhṛtya taṃ dravam /Context
RCūM, 16, 27.2
  yantrāduddhṛtya bhūyo'pi kṣālayitvoṣṇakāñjikaiḥ //Context
RHT, 18, 38.2
  uddhṛtya tato yatnāt piṣṭvā sucūrṇitāṃ kṛtvā //Context
RHT, 6, 4.1
  uddhṛtamātraṃ pātre prakṣālya kāṃjikenātaḥ /Context
RMañj, 1, 27.2
  uddhṛtya cāranālena mṛdbhāṇḍe kṣālayet sudhīḥ //Context
RMañj, 2, 26.2
  prajvālya dvādaśaṃ yāmaṃ svāṅgaśītalam uddharet //Context
RMañj, 5, 10.2
  uddhṛtya sāvaśeṣaṃ ca punardeyaṃ puṭatrayam //Context
RMañj, 5, 42.1
  tata uddhṛtya taccūrṇaṃ vāsānīre vimardayet /Context
RMañj, 6, 149.2
  puṭenmadhyapuṭenaiva tata uddhṛtya mardayet //Context
RMañj, 6, 161.1
  adhovahniṃ śanaiḥ kuryād yāmārdhaṃ ca tad uddharet /Context
RMañj, 6, 250.2
  svāṅgaśītalamuddhṛtya kuṣṭhe tāleśvaro rasaḥ //Context
RMañj, 6, 305.1
  dinaikaṃ vālukāyantre pakvam uddhṛtya bhakṣayet /Context
RPSudh, 2, 8.2
  tata uddhṛtya vastreṇa baṃdhanaṃ kārayed bhiṣak //Context
RRÅ, R.kh., 2, 9.1
  uddhṛtyoṣṇāranālena mṛdbhāṇḍe kṣālayetsudhīḥ /Context
RRÅ, R.kh., 2, 23.2
  taduddhṛtya punarmardyaṃ vajramūṣāntare kṣipet //Context
RRÅ, R.kh., 4, 14.0
  paścād uddhṛtya taṃ sūtaṃ yogavāhaṃ rujāpaham //Context
RRÅ, R.kh., 4, 35.1
  pācayed bhūdhare yantre tata uddhṛtya punaḥ pacet /Context
RRÅ, R.kh., 5, 47.2
  ruddhvā mūṣāpuṭe pacyāduddhṛtya golake punaḥ //Context
RRÅ, R.kh., 8, 43.1
  kṣiptvā dinaikaviṃśaṃ taṃ tadgolamuddharet punaḥ /Context
RRÅ, R.kh., 8, 52.1
  uddhṛtya cūrṇayet tasmin pādāṃśaṃ gandhakaṃ kṣipet /Context
RRÅ, R.kh., 8, 83.1
  daṇḍena mardayetkvāthyam uddhṛtya citrakadravaiḥ /Context
RRÅ, R.kh., 8, 94.2
  uddhṛtya daśamāṃśena tālena saha mardayet //Context
RRÅ, V.kh., 14, 8.1
  uddhṛtyoṣṇāranālena kṣālayellohapātrake /Context
RRÅ, V.kh., 14, 63.0
  uddhṛtyāvartayettāni divyaṃ bhavati kāṃcanam //Context
RRÅ, V.kh., 16, 45.2
  uddhṛtya mardayedyāmaṃ pūrvadrāvaiḥ samūtrakaiḥ //Context
RRÅ, V.kh., 16, 58.2
  svedayedvā divārātrau kārīṣāgnāvathoddharet //Context
RRÅ, V.kh., 16, 68.2
  uddhṛtya mardayeccātha bījairdivyauṣadhīdravaiḥ //Context
RRÅ, V.kh., 16, 109.1
  biḍamamlaṃ kṣipanneva jīrṇe coddhṛtya mardayet /Context
RRÅ, V.kh., 17, 67.2
  saptāhād uddhṛtaṃ taṃ vai puṭe ruddhvā drutirbhavet //Context
RRÅ, V.kh., 18, 101.2
  hemavajrāvaśeṣaṃ tu yāvatsyāduddharettataḥ //Context
RRÅ, V.kh., 19, 22.1
  laghuhastena yāmaikaṃ tata uddhṛtya kṣālayet /Context
RRÅ, V.kh., 19, 31.1
  sadya uddhṛtya matsyasya sthūlasya cakṣuṣī haret /Context
RRÅ, V.kh., 20, 21.1
  uddhṛtya grāhayeccakrādrasarājaṃ punaḥ punaḥ /Context
RRÅ, V.kh., 20, 84.1
  evaṃ ṣaṇmāsaparyantaṃ puṭayeduddharet kramāt /Context
RRÅ, V.kh., 3, 116.2
  palāśakadravairvātha yāmānte coddhṛtaṃ puṭet //Context
RRÅ, V.kh., 3, 117.1
  uddhṛtya daśamāṃśena tālena saha mardayet /Context
RRÅ, V.kh., 3, 119.2
  uddhṛtya cūrṇayettasmin pādāṃśaṃ gandhakaṃ kṣipet //Context
RRÅ, V.kh., 4, 8.2
  evaṃ śataguṇe jīrṇe yantrāduddhṛtya piṣṭikām //Context
RRÅ, V.kh., 4, 50.2
  uddhṛtya mardayedyāmaṃ pūrvadrāvaiḥ sabhasmakaiḥ //Context
RRÅ, V.kh., 4, 59.2
  uddhṛtya mardayetkhalve vajrīkṣīrairdināvadhi //Context
RRÅ, V.kh., 4, 106.1
  uddhṛtya tena tārasya patralepaṃ tu kārayet /Context
RRÅ, V.kh., 4, 125.1
  tam uddhṛtya dhametpaścātkṛtvā patrāṇi lepayet /Context
RRÅ, V.kh., 6, 14.1
  secayed uddharet paścāt prakaṭaṃ drāvayetpunaḥ /Context
RRÅ, V.kh., 6, 31.2
  mṛtpātrātsarvamuddhṛtya yathā kiṃcin na gacchati //Context
RRS, 11, 36.2
  uddhṛtaḥ kāñjikakvāthāt pūtidoṣanivṛttaye //Context
RRS, 4, 69.3
  saptāhāduddhṛtaṃ caiva puṭe dhṛtvā drutirbhavet //Context
RRS, 5, 122.2
  athoddhṛtya kṣipetkvāthe triphalāgojalātmake //Context
RRS, 5, 181.1
  yāmādbhasma taduddhṛtya bhasmatulyā manaḥśilā /Context
RRS, 5, 243.3
  dhānyarāśigataṃ paścāduddhṛtya tailamāharet //Context
RSK, 1, 36.1
  uddhṛtyānyaṃ rasaṃ kṣiptvā yathecchaṃ mārayedrasam /Context
ŚdhSaṃh, 2, 11, 29.2
  tata uddhṛtya patrāṇi lepayeddviguṇena ca //Context
ŚdhSaṃh, 2, 11, 33.2
  svāṅgaśītalam uddhṛtya mardayetsūraṇadravaiḥ //Context
ŚdhSaṃh, 2, 11, 67.2
  tato gajapuṭaṃ dadyāttasmāduddhṛtya mardayet //Context
ŚdhSaṃh, 2, 12, 99.1
  tata uddhṛtya tatsarvaṃ dadyādgandhaṃ ca tatsamam /Context
ŚdhSaṃh, 2, 12, 186.2
  caṇḍāgninā taduddhṛtya svāṅgaśītaṃ vicūrṇayet //Context
ŚdhSaṃh, 2, 12, 242.2
  tata uddhṛtya taṃ golaṃ cūrṇayitvā vimiśrayet //Context
ŚdhSaṃh, 2, 12, 249.2
  puṭenmadhyapuṭenaiva tata uddhṛtya mardayet //Context
ŚdhSaṃh, 2, 12, 279.1
  uddhṛtya tasmātkhalve ca kṣiptvā gharme nidhāya ca /Context