Fundstellen

BhPr, 1, 8, 15.2
  tato rudraḥ samabhavad vaiśvānara iva jvalan //Kontext
RArṇ, 15, 81.2
  catuḥpale tu rudratvam īśaḥ pañcapale bhavet //Kontext
RCint, 3, 198.2
  koṭyāyurbrāhmamāyuṣyaṃ vaiṣṇavaṃ rudrajīvitam /Kontext
RCint, 3, 199.2
  viṣṇurudraśivatvaṃ ca dvitricaturbhirāpnuyāt //Kontext
RCūM, 15, 22.1
  indreṇābhyarthito rudro rasaṃ dvādaśadūṣaṇaiḥ /Kontext
RCūM, 16, 69.2
  rudratulyaṃ mahaiśvaryaṃ viṣṇutulyaṃ parākramam //Kontext
RRÅ, R.kh., 1, 12.2
  mārito rudrarūpaḥ syādbaddhaḥ sākṣānmaheśvaraḥ //Kontext
RRÅ, R.kh., 1, 33.2
  sarvebhyaḥ sarvasarvebhyo namaste'stu rudrarūpebhyaḥ //Kontext
RRÅ, V.kh., 1, 1.2
  īśo rudramurāridhātṛvibudhāś so 'yaṃ pātu carācaraṃ jagadidaṃ nirnāmanāmādhipaḥ //Kontext