References

BhPr, 1, 8, 15.2
  tato rudraḥ samabhavad vaiśvānara iva jvalan //Context
RArṇ, 15, 81.2
  catuḥpale tu rudratvam īśaḥ pañcapale bhavet //Context
RCint, 3, 198.2
  koṭyāyurbrāhmamāyuṣyaṃ vaiṣṇavaṃ rudrajīvitam /Context
RCint, 3, 199.2
  viṣṇurudraśivatvaṃ ca dvitricaturbhirāpnuyāt //Context
RCūM, 15, 22.1
  indreṇābhyarthito rudro rasaṃ dvādaśadūṣaṇaiḥ /Context
RCūM, 16, 69.2
  rudratulyaṃ mahaiśvaryaṃ viṣṇutulyaṃ parākramam //Context
RRÅ, R.kh., 1, 12.2
  mārito rudrarūpaḥ syādbaddhaḥ sākṣānmaheśvaraḥ //Context
RRÅ, R.kh., 1, 33.2
  sarvebhyaḥ sarvasarvebhyo namaste'stu rudrarūpebhyaḥ //Context
RRÅ, V.kh., 1, 1.2
  īśo rudramurāridhātṛvibudhāś so 'yaṃ pātu carācaraṃ jagadidaṃ nirnāmanāmādhipaḥ //Context