Fundstellen

RCint, 7, 21.2
  tatra gomūtrakaṃ kṣiptvā pratyahaṃ nityanūtanam //Kontext
RMañj, 4, 12.2
  tataḥ gomūtrakaṃ kṣiptvā pratyahaṃ nityanūtanam //Kontext
RMañj, 6, 313.2
  arśāṃsi grahaṇīpramehanicayaśleṣmātiraktapraṇun nityānandakaraṃ viśeṣaviduṣāṃ vācāṃ vilāsodbhavam //Kontext
RRÅ, R.kh., 1, 23.2
  anyo nāsti śarīranāśakagadapradhvaṃsakārī tataḥ kāryaṃ nityamahotsavaiḥ prathamataḥ sūtād vapuḥsādhanam //Kontext
RRÅ, V.kh., 1, 38.2
  evaṃ nityārcanaṃ tatra kartavyaṃ rasasiddhaye //Kontext