Fundstellen

BhPr, 2, 3, 37.1
  sāmbusthālīmukhe baddhe vastre svedyaṃ nidhāya ca /Kontext
BhPr, 2, 3, 63.1
  vālukābhiḥ prapūryātha vibhūtilavaṇāmbubhiḥ /Kontext
RArṇ, 12, 295.1
  athavāṣṭapalaṃ kṣīraṃ palaikenāmbunā yutam /Kontext
RCint, 3, 86.1
  śaśvadbhṛtāmbupātrasthaśarāvacchidrasaṃsthitā /Kontext
RCint, 6, 36.2
  sandhirodhaṃ dvayoḥ kuryādambubhasma vilepanam //Kontext
RCint, 8, 110.2
  pratipalamambu samaṃ syādadhikaṃ dvābhyāṃ śarāvābhyām //Kontext
RCint, 8, 127.2
  mṛllavaṇasalilabhājā kiṃ tu svacchāmbusaṃplutayā //Kontext
RCint, 8, 184.2
  anupītamambu yadvā komalaśasyasya nārikelasya //Kontext
RCūM, 11, 74.2
  kaṅkuṣṭhaṃ śuddhimāyāti tridhā śreṣṭhāmbubhāvitam //Kontext
RCūM, 12, 5.2
  nīlaṃ gaṅgāmbusambhūtaṃ nīlagarbhāruṇacchavi /Kontext
RCūM, 14, 197.2
  taddhautāmbuvilepanaṃ sthiracarodbhūtaṃ viṣaṃ netraruk śūlaṃ mūlagadaṃ ca karṇajarujo hanyāt prasūtigraham //Kontext
RMañj, 2, 60.1
  abhyaṅgaṃ maithunaṃ snānaṃ yatheṣṭaṃ ca sukhāmbunā /Kontext
RMañj, 6, 164.2
  pibed uṣṇāmbunā cānu sarvajāṃ grahaṇīṃ jayet //Kontext
RPSudh, 4, 14.2
  purāmbubhasmasūtena lepayitvātha śoṣayet //Kontext
RRĂ…, V.kh., 11, 30.1
  lavaṇenāmbupiṣṭena haṇḍikāntargataṃ rasam /Kontext
RRS, 4, 11.1
  nīlaṃ gaṅgāmbusambhūtaṃ nīlagarbhāruṇacchavi /Kontext
RRS, 5, 231.2
  taddhautāmbuvilepitaṃ sthiracarodbhūtaṃ viṣaṃ netraruk śūlaṃ mūlagadaṃ ca karṇajarujo hanyāt prasūtigraham //Kontext
RRS, 9, 5.1
  sāmbusthālīmukhe baddhavastre pākyaṃ niveśayet /Kontext
RRS, 9, 29.2
  mūṣālepaṃ dṛḍhaṃ kṛtvā lavaṇārdhamṛdambubhiḥ //Kontext
RSK, 1, 37.1
  tadambupūrite pātre sthāpyaṃ yāmāṣṭakaṃ śanaiḥ /Kontext
ŚdhSaṃh, 2, 11, 32.1
  vālukābhiḥ prapūryātha vibhūtilavaṇāmbubhiḥ /Kontext
ŚdhSaṃh, 2, 12, 11.2
  viśoṣyāgniṃ vidhāyādho niṣiñcedambunopari //Kontext
ŚdhSaṃh, 2, 12, 259.1
  pibeduṣṇāmbunā cānu sarvajāṃ grahaṇīṃ jayet /Kontext