Fundstellen

RArṇ, 12, 124.2
  paśyecca tārakāyuktaṃ grahanakṣatramaṇḍalam /Kontext
RājNigh, 13, 154.1
  nakṣatrābhaṃ vṛttam atyantam uktaṃ snigdhaṃ sthūlaṃ nirmalaṃ nirvraṇaṃ ca /Kontext
RMañj, 1, 19.2
  raso grāhyaḥ sunakṣatre palānāṃ śatamātrakam //Kontext
RRÅ, R.kh., 1, 31.1
  raso grāhyaḥ sunakṣatre palānāṃ śatamātrakam /Kontext
RRÅ, V.kh., 1, 40.1
  sumuhūrte sunakṣatre candratārābalānvite /Kontext
RRS, 11, 28.2
  sudine śubhanakṣatre rasaśodhanamārabhet //Kontext
ŚdhSaṃh, 2, 12, 72.2
  pathyo'yaṃ lokanāthastu śubhanakṣatravāsare //Kontext