Fundstellen

RAdhy, 1, 223.1
  gālite viddhasūte'tha kṣiptvā sarṣapamātrakam /Kontext
RAdhy, 1, 446.1
  veṣṭayitvā ca tanmadhye prathamaṃ karṣamātrakam /Kontext
RArṇ, 6, 62.2
  mūṣakālepanaṃ kāryaṃ tanmūlaṃ niṣkamātrakam //Kontext
RMañj, 1, 19.2
  raso grāhyaḥ sunakṣatre palānāṃ śatamātrakam //Kontext
RPSudh, 1, 104.2
  bubhukṣitarasasyāsye nikṣiptaṃ vallamātrakam //Kontext
RPSudh, 4, 93.1
  yathārogabalaṃ vīkṣya dātavyaṃ vallamātrakam /Kontext
RPSudh, 5, 37.1
  dhānyābhrakaṃ tataḥ kṛtvā dvātriṃśatpalamātrakam /Kontext
RPSudh, 5, 67.1
  mṛtābhrasatvasaṃyuktaṃ marditaṃ samamātrakam /Kontext
RRÅ, R.kh., 1, 31.1
  raso grāhyaḥ sunakṣatre palānāṃ śatamātrakam /Kontext
RRÅ, R.kh., 4, 33.2
  adha ūrdhvaṃ bhasma vaikrāntaṃ dattvā niṣkārddhamātrakam //Kontext
RRÅ, V.kh., 1, 55.1
  tanmadhye rasarājaṃ tu palānāṃ śatamātrakam /Kontext
RRÅ, V.kh., 12, 3.2
  karṣakaṃ bhāvitaṃ gaṃdhaṃ karpūraṃ māṣamātrakam //Kontext
RRÅ, V.kh., 15, 97.1
  gaṃdhakaṃ truṭimātraṃ tu pūrvābhraṃ truṭimātrakam /Kontext
RRÅ, V.kh., 16, 42.1
  raktavarṇaṃ tu vaikrāṃtaṃ suśuddhaṃ palamātrakam /Kontext
RRÅ, V.kh., 16, 77.1
  pacetsaptapuṭairevaṃ tadbhasma palamātrakam /Kontext
RRÅ, V.kh., 18, 129.1
  medinīvedhako yo'sau rājikārdhārdhamātrakaḥ /Kontext
RRÅ, V.kh., 19, 101.1
  tataḥ puṣpāṇi saṃtyaktvā kastūrīṃ māṣamātrakām /Kontext
RRÅ, V.kh., 20, 31.1
  nāgaṃ tāraṃ samaṃ drāvyaṃ taccūrṇaṃ palamātrakam /Kontext
RRÅ, V.kh., 4, 91.1
  caturdhā vimalā śuddhā teṣvekā palamātrakam /Kontext
RRÅ, V.kh., 4, 108.2
  kajjalī ṭaṅkaṇaṃ tāpyaṃ pratyekaṃ karṣamātrakam //Kontext
ŚdhSaṃh, 2, 12, 284.2
  tataḥ prātarlihetkṣaudraghṛtābhyāṃ kolamātrakam //Kontext