Fundstellen

ÅK, 1, 25, 70.1
  bhūbhujaṅgaśakṛttoyaiḥ prakṣālyāpahṛtaṃ malam /Kontext
BhPr, 2, 3, 141.1
  śilājatu śreṣṭhamavāpya pātre prakṣipya tasmāddviguṇaṃ ca toyam /Kontext
KaiNigh, 2, 109.2
  bhūmyā udbhidya jātasya kṣāratoyasya śoṣaṇāt //Kontext
RArṇ, 12, 171.0
  toyamadhye vinikṣipya guṭikā vajravad bhavet //Kontext
RArṇ, 12, 182.2
  toyena marditaṃ kṛtvā vaṅgaṃ stambhayati kṣaṇāt //Kontext
RArṇ, 12, 240.1
  gṛhītvā śuṣkavaṃśaṃ tu kṣipettoyasya madhyataḥ /Kontext
RArṇ, 12, 244.1
  kaṭukālābuke toyaṃ kṛtarakṣaṃ samāhitaḥ /Kontext
RArṇ, 12, 245.4
  mardayettena toyena pibettattu vicakṣaṇaḥ //Kontext
RArṇ, 12, 248.2
  mardayettena toyena saptavāraṃ tu svedayet //Kontext
RArṇ, 12, 252.1
  nirvāte toyamādāya añjalitritayaṃ pibet /Kontext
RArṇ, 12, 265.1
  varṣamekaṃ pibet toyaṃ jīveccandrārkatārakam /Kontext
RArṇ, 12, 268.1
  niṣiktaṃ tena toyena prativāpaṃ daded budhaḥ /Kontext
RArṇ, 12, 281.1
  gandhakaṃ tālakaṃ caiva toyapūrṇe ghaṭe kṣipet /Kontext
RArṇ, 12, 304.2
  mardayettena toyena dhāmayet khadirāgninā //Kontext
RArṇ, 17, 136.2
  sāmudradhātutoyena niṣekaḥ śasyate tadā //Kontext
RArṇ, 17, 142.2
  tatastacchītale kṛtvā toye nirvāpayettataḥ //Kontext
RArṇ, 4, 9.2
  toyaṃ syāt sūtakasyādhaḥ ūrdhvādho vahnidīpanam //Kontext
RArṇ, 4, 18.1
  suślakṣṇaṃ peṣayitvā tu toyaṃ dadyāt punaḥ punaḥ /Kontext
RArṇ, 6, 52.0
  uddhṛtaṃ saptabhirmāsaiḥ toyakumbhe vinikṣipet //Kontext
RājNigh, 13, 202.1
  yad gaṅgātoyabinduchavivimalatamaṃ nistuṣaṃ netrahṛdyaṃ snigdhaṃ śuddhāntarālaṃ madhuram atihimaṃ pittadāhāsrahāri /Kontext
RCint, 6, 14.1
  triphalāṣṭaguṇe toye triphalāṣoḍaśaṃ palam /Kontext
RCint, 8, 235.1
  payāṃsi śuktāni rasāḥ sayūṣās toyaṃ samūtraṃ vividhāḥ kaṣāyāḥ /Kontext
RCūM, 11, 35.2
  toye vā cūrṇasaṃyukte dolāyantreṇa śudhyati //Kontext
RCūM, 12, 8.2
  khyātaṃ toyaprabhaṃ vṛttaṃ mauktikaṃ navadhā śubham //Kontext
RCūM, 12, 28.1
  kṣetratoyabhavā doṣā ratneṣu na laganti ca /Kontext
RCūM, 12, 52.1
  śyāmaṃ toyasamacchāyaṃ cipiṭaṃ laghu karkaśam /Kontext
RCūM, 15, 42.1
  kṣārāmlaiḥ soṣṇatoyena nivātasthānasaṃsthitaḥ /Kontext
RCūM, 15, 63.1
  caṇakakṣāratoyena rājanimbukavāriṇā /Kontext
RCūM, 4, 30.0
  mṛtaṃ tarati tattoye lohaṃ vāritaraṃ hi tat //Kontext
RCūM, 5, 21.1
  pālyāṃ droṇyāṃ kṣipettoyaṃ pāvakaṃ jvālayedadhaḥ /Kontext
RCūM, 5, 26.1
  itarasmin ghaṭe toyaṃ prakṣipet svādu śītalam /Kontext
RCūM, 5, 30.2
  viśālavadane bhāṇḍe toyapūrṇe niveśayet //Kontext
RCūM, 5, 91.2
  agninā tāpito nālāt toye tasmin patatyadhaḥ //Kontext
RKDh, 1, 1, 54.5
  caturaṅgulakotsedhaṃ toyādhāraṃ galādadhaḥ //Kontext
RKDh, 1, 1, 99.2
  sarvaṃ toye prapeṣyātha tenaiva saṃpuṭodaram //Kontext
RMañj, 2, 3.1
  prakṣipya toyaṃ mṛtkuṇḍe tasyopari śarāvakam /Kontext
RMañj, 4, 29.2
  vidyaiṣā smṛtimātreṇa naśyante sapta japtena toyena prokṣayet kālacoditam //Kontext
RMañj, 6, 53.2
  śītatoyaṃ pibeccānu ikṣumudgaraso hitaḥ /Kontext
RMañj, 6, 56.1
  dviguñjaṃ taptatoyena vātaśleṣmajvarāpaham /Kontext
RMañj, 6, 80.2
  gandhānulepo himatoyapānaṃ dugdhaṃ ca deyaṃ śubhadāḍimaṃ ca //Kontext
RMañj, 6, 220.1
  palaṃ taṇḍulatoyena ghṛtaniṣkadvayena ca /Kontext
RMañj, 6, 220.2
  ekīkṛtya pibettoyaṃ hanti mehaṃ cirotthitam //Kontext
RMañj, 6, 243.2
  svedayed dolikāyantre yāvattoyaṃ na vidyate //Kontext
RPSudh, 1, 41.0
  uṣṇakāṃjikatoyena kṣālayet tadanantaram //Kontext
RPSudh, 4, 18.3
  tadbhasma puratoyena daradena samanvitam /Kontext
RPSudh, 6, 4.3
  cūrṇatoyena vā svinnaṃ dolāyaṃtreṇa śudhyati //Kontext
RPSudh, 6, 44.2
  apāmārgakṣāratoyaistailena maricena ca //Kontext
RPSudh, 7, 8.1
  hlādi śvetaṃ raśmimannirmalaṃ ca vṛttaṃ khyātaṃ mauktikaṃ toyabhāsam /Kontext
RPSudh, 7, 50.1
  karkaśaṃ ca laghu cippaṭaṃ sadā śyāmatoyamiva dṛśyate chaviḥ /Kontext
RPSudh, 7, 53.0
  ye kṣetratoyaprabhavāśca doṣāḥ sarveṣu ratneṣu galanti samyak //Kontext
RRÅ, R.kh., 8, 99.1
  akṣabhallātakaṃ toyaiḥ piṣṭvā tāni vilepayet /Kontext
RRÅ, R.kh., 9, 6.1
  triphalāṣṭaguṇais toyaistriphalāṣoḍaśaṃ palam /Kontext
RRÅ, R.kh., 9, 54.1
  toyāṣṭabhāgaśeṣena triphalāpalapañcakam /Kontext
RRÅ, V.kh., 1, 40.2
  kalaśaṃ toyasampūrṇaṃ hemaratnaphalairyutam //Kontext
RRÅ, V.kh., 19, 2.1
  caturguṇena toyena lākṣāṃ piṣṭvā tu taddravaiḥ /Kontext
RRÅ, V.kh., 19, 66.2
  trikarṣaṃ hiṅgu tanmadhye kṣiptvā toyena lolayet //Kontext
RRÅ, V.kh., 19, 83.1
  ghṛtaṃ toyaṃ samaṃ kṛtvā viṃśatyaṃśena cunnakam /Kontext
RRÅ, V.kh., 19, 87.1
  viṃśatyaṃśena toyasya kṣiptvā cunnaṃ vilolayet /Kontext
RRÅ, V.kh., 19, 115.2
  yatkiṃcicchubhrakāṣṭhaṃ vā toyena saha kārayet //Kontext
RRÅ, V.kh., 3, 20.2
  sarvatulyaṃ tuṣaṃ dagdhaṃ sarvaṃ toyaiśca mardayet //Kontext
RRÅ, V.kh., 3, 74.2
  toyena kṣālitaṃ śoṣyaṃ tato mṛdvagninā kṣaṇam //Kontext
RRÅ, V.kh., 8, 134.1
  arkāpāmārgakadalībhasmatoyena lolayet /Kontext
RRS, 11, 87.1
  śilātoyamukhaistoyair baddho 'sau jalabandhavān /Kontext
RRS, 11, 133.1
  aratau śītatoyena mastakopari secanam /Kontext
RRS, 3, 74.2
  toye vā cūrṇasaṃyukte dolāyantreṇa śudhyati //Kontext
RRS, 4, 14.2
  khyātaṃ toyaprabhaṃ vṛttaṃ mauktikaṃ navadhā śubham //Kontext
RRS, 4, 34.3
  kṣetratoyabhavā doṣā ratneṣu na laganti te //Kontext
RRS, 4, 58.1
  śyāmaṃ toyasamacchāyaṃ cipiṭaṃ laghu karkaśam /Kontext
RRS, 5, 15.2
  vicūrṇya luṅgatoyena daradena samanvitam /Kontext
RRS, 5, 102.1
  kvāthyamaṣṭaguṇe toye triphalāṣoḍaśaṃ palam /Kontext
RRS, 5, 129.1
  yatpātrādhyuṣite toye tailabindurna sarpati /Kontext
RRS, 5, 171.2
  pramehatoyadoṣaghnaṃ dīpanaṃ cāmavātanut //Kontext
RRS, 8, 27.0
  mṛtaṃ tarati yattoye lohaṃ vāritaraṃ hi tat //Kontext
RRS, 8, 49.1
  bhūbhujaṃgaśakṛttoyaiḥ prakṣālyāpahṛtaṃ rajaḥ /Kontext
RRS, 9, 6.2
  caturaṅgulakotsedhaṃ toyādhāraṃ galādadhaḥ //Kontext
RRS, 9, 16.1
  agninā tāpito nālāttoye tasminpatatyadhaḥ /Kontext
RRS, 9, 18.2
  toyaṃ syātsūtakasyādha ūrdhvādho vahnidīpanam //Kontext
RRS, 9, 49.1
  itarasminghaṭe toyaṃ prakṣipetsvādu śītalam /Kontext
RSK, 1, 37.2
  tyaktvā toyaṃ raso grāhyaḥ pātrastho bhasmasūtakaḥ //Kontext
ŚdhSaṃh, 2, 12, 25.2
  mṛtkuṇḍe nikṣipettoyaṃ tanmadhye ca śarāvakam //Kontext
ŚdhSaṃh, 2, 12, 207.1
  palataṇḍulatoyena ghṛtaniṣkadvayena ca /Kontext
ŚdhSaṃh, 2, 12, 290.0
  no previewKontext