References

ÅK, 2, 1, 223.2
  nirbhidya mūṣāṃ tatsattvaṃ gṛhītvā kiṭṭakaṃ punaḥ //Context
BhPr, 2, 3, 40.1
  svāṅgaśītaṃ tato yantrād gṛhṇīyādrasamuttamam /Context
BhPr, 2, 3, 174.1
  adhasthaṃ ca mṛtaṃ sūtaṃ gṛhṇīyāttaṃ tu mātrayā /Context
BhPr, 2, 3, 188.2
  karpūravat suvimalaṃ gṛhṇīyād guṇavattaram //Context
BhPr, 2, 3, 195.2
  gṛhṇīyādūrdhvasaṃlagnaṃ sindūrasadṛśaṃ rasam //Context
RAdhy, 1, 86.1
  vahniṃ saṃjvālya tadgrāhyaṃ kṣālayetkāñjikena ca /Context
RAdhy, 1, 92.1
  kumpikāyā raso grāhyo vidhiprokto nirodhakaḥ /Context
RAdhy, 1, 214.2
  svāṅgaśītaṃ ca tad grāhyam etanmāraṇam ucyate //Context
RAdhy, 1, 222.2
  svāṅgaśītaṃ gṛhītvā tat kartavyaṃ sūkṣmacūrṇakam //Context
RAdhy, 1, 229.2
  gṛhītvā madhyamāṃ phāḍīṃ pakṣaphāḍīdvayaṃ tyajet //Context
RAdhy, 1, 253.2
  kumpaṃ bhaṅktvā śilāsattvaṃ grāhyaṃ yatnena dhīmatā //Context
RAdhy, 1, 257.1
  sthālyā madhyād viśudhyaivaṃ grāhyaṃ tacca samagrakam /Context
RAdhy, 1, 275.2
  jvalite śītalībhūte tāmraṃ grāhyaṃ mṛtaṃ budhaiḥ //Context
RAdhy, 1, 420.2
  tasya mastakamadhyācca gṛhītavyo hi mecakaḥ //Context
RArṇ, 6, 49.2
  kṣetraṃ khātvā grahītavyaṃ tatprayatnena bhūyasā //Context
RCint, 3, 21.2
  yuktyordhvabhāṇḍasaṃlagnaṃ gṛhṇīyātpāradaṃ tataḥ //Context
RHT, 14, 6.1
  utkhanyotkhanya tataḥ kaṭorikāyā raso grāhyaḥ /Context
RMañj, 1, 34.2
  ūrdhvapātanayantreṇa grāhyaḥ syānnirmalo rasaḥ //Context
RMañj, 2, 41.2
  mṛtasūtaṃ tu gṛhṇīyācchuddhaḥ karpūrasannibham //Context
RMañj, 2, 42.3
  antaḥsthaṃ lavaṇasya tasya ca tale prajvālya vahṇiṃ haṭhāt bhasma grāhyamathendukundadhavalaṃ bhasmoparisthaṃ śanaiḥ //Context
RMañj, 3, 15.1
  tailaṃ patatyadho bhāṇḍe grāhyaṃ yogeṣu yojayet /Context
RMañj, 6, 49.2
  tataḥ suśītalaṃ grāhyaṃ tāmrapātrodarādbhiṣak //Context
RMañj, 6, 70.1
  gṛhītvā kupikāmadhyānmardayecca dinaṃ tataḥ /Context
RPSudh, 2, 41.1
  svāṃgaśītalakaṃ jñātvā gṛhṇīyātāṃ ca mūṣikām /Context
RPSudh, 2, 99.1
  baddhaṃ sūtavaraṃ grāhyaṃ śubhraṃ caṃdraprabhānibham /Context
RRÅ, R.kh., 5, 8.2
  tailaṃ patedadhobhāṇḍe grāhyaṃ yogeṣu yojayet //Context
RRÅ, R.kh., 8, 22.1
  svabhāvaśītalaṃ grāhyaṃ tadbhasma bhāgapañcakam /Context
RRÅ, R.kh., 8, 68.2
  ūrdhve dattvā dhmātairgrāhyaṃ suśītalam //Context
RRÅ, V.kh., 14, 25.1
  ṣaḍvāraṃ dhamanenaiva grāhyaṃ svarṇāvaśeṣitam /Context
RRÅ, V.kh., 17, 14.2
  kaṃdodarād drutirgrāhyā sūtatulyā tu nirmalā //Context
RRÅ, V.kh., 19, 35.2
  veṣṭayitvā tu tairgrāhyā gulikāstāḥ pṛthak pṛthak //Context
RRÅ, V.kh., 19, 91.0
  svabhāvaśītalaṃ grāhyaṃ tanmūlaṃ candanaṃ bhavet //Context
RRÅ, V.kh., 4, 19.2
  gandhapiṣṭiḥ pṛthaggrāhyā svarṇasya gulikāṃ vinā //Context
RRÅ, V.kh., 8, 127.1
  grāhyaṃ ṣoḍaśayāmānte sattvaṃ mṛdutaraṃ mahat /Context
RSK, 1, 37.2
  tyaktvā toyaṃ raso grāhyaḥ pātrastho bhasmasūtakaḥ //Context
ŚdhSaṃh, 2, 11, 103.2
  tataḥ pātrātsamullikhya kṣāro grāhyaḥ sitaprabhaḥ //Context
ŚdhSaṃh, 2, 12, 123.2
  saṃlagno yo bhavetsūtastaṃ gṛhṇīyācchanaiḥ śanaiḥ //Context