Fundstellen

ÅK, 1, 26, 16.1
  dviyāmaṃ svedayedevaṃ rasotthāpanahetave /Kontext
ÅK, 1, 26, 167.2
  sahate'gniṃ caturyāmaṃ draveṇa vyathitā satī //Kontext
RArṇ, 14, 170.2
  yāmamātraṃ ca gharme tu drutirmilati vai rasam //Kontext
RArṇ, 15, 143.1
  yāmatrayaṃ mardayitvā golakaṃ kārayed budhaḥ /Kontext
RArṇ, 15, 151.1
  yāmatrayaṃ mardayitvā golakaṃ kārayettataḥ /Kontext
RArṇ, 16, 100.2
  sūtakaṃ mātuluṅgena marditaṃ yāmamātrakam //Kontext
RKDh, 1, 1, 177.2
  yāmadvayaṃ dṛḍhaṃ mardyaṃ tena mūṣātha saṃpuṭam //Kontext
RRÅ, R.kh., 2, 13.1
  pāribhadrarasaiḥ peṣyaṃ hiṃgulaṃ yāmamātrakam /Kontext
RRÅ, R.kh., 2, 22.1
  taptakhalve caturyāmam avicchinnaṃ vimardayet /Kontext
RRÅ, R.kh., 2, 44.2
  yāmadvayaṃ dṛḍhaṃ mardyaṃ tena mūṣāndhasaṃpuṭām //Kontext
RRÅ, R.kh., 3, 9.2
  liptvā hemaṃ kṣipetsūtaṃ yāmaṃ jambīrajairdravaiḥ //Kontext
RRÅ, R.kh., 3, 15.1
  suvarcalamajāmūtraiḥ kvāthyaṃ yāmacatuṣṭayam /Kontext
RRÅ, R.kh., 3, 16.2
  jambīrotthair dravair bhāvyaṃ pṛthagyāmaṃ catuṣṭayam //Kontext
RRÅ, R.kh., 3, 29.1
  rasairniyāmakair mardyo dṛḍhaṃ yāmacatuṣṭayam /Kontext
RRÅ, R.kh., 3, 33.1
  evaṃ punaḥ punardhmātastriyāmair mriyate rasaḥ /Kontext
RRÅ, R.kh., 3, 44.2
  tadā bhasma vijānīyāccullyāṃ yāmaṃ nirīkṣayet //Kontext
RRS, 10, 14.3
  yāmayugmaparidhmānān nāsau dravati vahninā //Kontext
RRS, 10, 15.3
  varamūṣeti nirdiṣṭā yāmamagniṃ saheta sā //Kontext
RRS, 9, 46.1
  dviyāmaṃ svedayedeva rasotthāpanahetave /Kontext
ŚdhSaṃh, 2, 11, 29.1
  pādāṃśaṃ sūtakaṃ dattvā yāmamamlena mardayet /Kontext
ŚdhSaṃh, 2, 11, 33.1
  kramavṛddhāgninā samyagyāvadyāmacatuṣṭayam /Kontext
ŚdhSaṃh, 2, 11, 49.2
  yāmayugmaṃ tataḥ piṇḍaṃ kṛtvā tāmrasya pātrake //Kontext
ŚdhSaṃh, 2, 11, 50.2
  yāmārdhenoṣṇatāṃ bhūyāddhānyarāśau nyasettataḥ //Kontext