References

ÅK, 1, 25, 79.2
  drāvyadravyanibhā jvālā dṛśyate dhamane yadā //Context
ÅK, 2, 1, 224.1
  evaṃ trivāraṃ dhamanātsattvaśeṣaṃ samāharet /Context
RArṇ, 12, 273.2
  uṣṇodakena saṃmardya dhamanāt khoṭatāṃ vrajet //Context
RArṇ, 12, 380.2
  dhamanāt patate sattvaṃ mukhe taddhārayennaraḥ /Context
RArṇ, 15, 109.3
  mārayet pātanāyantre dhamanāt khoṭatāṃ nayet //Context
RArṇ, 15, 111.2
  mārayet pātanāyantre dhamanāt khoṭatāṃ nayet //Context
RArṇ, 15, 112.3
  mārayet pātanāyantre dhamanāt khoṭatāṃ nayet //Context
RArṇ, 15, 113.3
  mārayet pātanāyantre dhamanāt khoṭatāṃ nayet //Context
RArṇ, 15, 115.3
  mārayet pātanāyantre dhamanāt khoṭatāṃ nayet //Context
RArṇ, 6, 16.1
  dhamanāt koṣṭhikāyantre bhastrābhyāṃ tīvravahninā /Context
RArṇ, 6, 36.2
  dhamanāt sūryatāpotthāt tridinena drutaṃ bhavet //Context
RCint, 3, 177.2
  bhūyo gandhayutaṃ caturdaśapuṭaiḥ syādindragopāruṇaṃ tattāre laghunā puṭena dhamanenārkachavīm īhate //Context
RCint, 4, 9.2
  melayati sarvadhātūnaṅgārāgnau tu dhamanena //Context
RCint, 7, 85.2
  muñcanti nijasattvāni dhamanāt koṣṭhikāgninā //Context
RCūM, 4, 80.1
  drāvyadravyanibhā jvālā dṛśyate dhamane yadā /Context
RCūM, 5, 132.2
  śikhitrān dhamanadravyam ūrdhvadvāreṇa nikṣipet //Context
RHT, 10, 17.1
  koṣṭhakadhamanavidhinā tīvraṃ bhastrānalena tatpatati /Context
RMañj, 6, 128.1
  dhamanaṃ kathitaṃ śreṣṭhaṃ sannipāte sudāruṇe /Context
RRÅ, R.kh., 2, 29.2
  saptadhā sūtakaṃ tena kuryāddhamanam utthitam //Context
RRÅ, R.kh., 5, 39.1
  kṛtvā tanmadhyagaṃ vajraṃ mriyate dhamanena tu /Context
RRÅ, R.kh., 6, 18.2
  puṭe vā dhamane pācyaṃ viṃśadvāraṃ punaḥ punaḥ //Context
RRÅ, R.kh., 7, 47.1
  trivāraṃ dhamanād eva sattvaṃ patati nirmalam /Context
RRÅ, R.kh., 7, 54.1
  abhravaddhamane satvaṃ samyagasyāpyayaṃ vidhiḥ /Context
RRÅ, V.kh., 13, 25.3
  pūrvavaddhamanātsattvam iṃdragopanibhaṃ bhavet //Context
RRÅ, V.kh., 13, 32.3
  sattvaṃ kiṃśukapuṣpābhaṃ vyomavaddhamanād bhavet //Context
RRÅ, V.kh., 13, 36.2
  pūrvavaddhamanenaiva sattvaṃ lākṣānibhaṃ bhavet //Context
RRÅ, V.kh., 13, 49.0
  puṭādvā dhamanād grāhyaṃ sattvaṃ pātālayantrake //Context
RRÅ, V.kh., 13, 70.3
  pūrvavaddhamanāt sattvam iṃdragopanibhaṃ bhavet //Context
RRÅ, V.kh., 13, 72.3
  dhamanānmuñcate sattvaṃ krāmakaṃ koṣṭhiyaṃtrake //Context
RRÅ, V.kh., 13, 89.3
  yatkiṃcid dvaṃdvayogaṃ tu dhamanena milatyalam //Context
RRÅ, V.kh., 13, 91.2
  sindhūtthahiṃgulābhyāṃ tu tīkṣṇābhraṃ dhamanād dṛḍham //Context
RRÅ, V.kh., 14, 25.1
  ṣaḍvāraṃ dhamanenaiva grāhyaṃ svarṇāvaśeṣitam /Context
RRÅ, V.kh., 15, 101.1
  pūrvavad dvaṃdvaliptāyāṃ mūṣāyāṃ dhamanena ca /Context
RRÅ, V.kh., 17, 28.2
  snuhīkṣīreṇa saptāhaṃ bhāvitaṃ dhamanād bhavet //Context
RRÅ, V.kh., 17, 56.3
  dravate dhamanenaiva lipiyogyaṃ na saṃśayaḥ //Context
RRÅ, V.kh., 18, 171.1
  pūrvavatkramayogena dhamanātsvedanena vā /Context
RRÅ, V.kh., 5, 35.2
  tāmratulyena nāgena śodhayeddhamanena ca //Context
RRÅ, V.kh., 6, 95.2
  śodhayeddhamanenaiva khoṭo bhavati nirmalaḥ //Context
RRÅ, V.kh., 8, 35.1
  svedādidhamanāntaṃ ca kartavyaṃ hemapiṣṭivat /Context
RRÅ, V.kh., 9, 24.1
  jārayeddhamanenaiva dattvā viḍavaṭīṃ kramāt /Context
RRÅ, V.kh., 9, 36.1
  svedādidhamanāntaṃ ca kārayeddhemapiṣṭivat /Context
RRS, 10, 37.2
  śikhitrān dhamanadravyam ūrdhvadvāreṇa nikṣipet //Context
RRS, 8, 59.1
  drāvyadravyanibhā jvālā dṛśyate dhamane yadā /Context