References

BhPr, 1, 8, 46.2
  lauhe syuryatra sūkṣmāṇi tatsāramabhidhīyate /Context
BhPr, 2, 3, 114.2
  dravyāntarasya saṃsargātsantyanye'pi guṇāstayoḥ //Context
RAdhy, 1, 52.1
  tāvat saṃmardayed yāvat pīṭhī syān mṛkṣaṇopamā /Context
RAdhy, 1, 145.2
  pattrābhram abhracūrṇaṃ vā vanyaṃ taptena lohacūrṇena piṣṭiḥ syānmardane rase //Context
RAdhy, 1, 235.2
  stokaḥ prakāśarājiḥ syāt prathamā parikīrtitā //Context
RAdhy, 1, 329.1
  piṣṭvā syāt kajjalīpiṣṭaṃ pīṭhī prakṣālya sārajā /Context
RAdhy, 1, 350.1
  prakāreṇa dvitīyena hemasyāttithivarṇakam /Context
RAdhy, 1, 351.1
  kaukkuṭena puṭenaiva hema syāttithivarṇakam /Context
RAdhy, 1, 357.2
  gadyāṇaikapṛthak kṣepyo hema syāduttamaṃ pṛthak //Context
RAdhy, 1, 408.2
  rālā syāt ṭaṃkaṇakṣāro lavaṇaṃ kaṇaguggulaḥ //Context
RAdhy, 1, 453.1
  gālyā dvādaśamūṣāyāṃ ṣoṭaḥ syācchatavedhakaḥ /Context
RAdhy, 1, 455.1
  triṣu dhātuṣu hema syānniścitaṃ tithivarṇakam /Context
RAdhy, 1, 460.1
  saṃkhyāśītiḥ saturyā syātpratyekaṃ ca pṛthak triṣu /Context
RAdhy, 1, 475.1
  śūdrīvarjaṃ trivarṇāyā garbhaḥ syātprathamo yadā /Context
RArṇ, 12, 1.3
  kena vā bhasmasūtaḥ syāt kena vā khoṭabandhanam //Context
RRÅ, R.kh., 2, 30.2
  cullyopari paced vahnau bhasma syādaruṇopamam //Context
RRÅ, V.kh., 15, 97.2
  dattvā dattvā ca mṛdvagnau pacetsyādabhrapiṣṭikā //Context
RRÅ, V.kh., 17, 42.2
  taccūrṇaṃ vāpamātreṇa drutiḥ syāt svarṇatārayoḥ //Context
RRÅ, V.kh., 19, 64.0
  nirvāte lambitaṃ rakṣet hiṃgu syācchuddhahiṃguvat //Context
RRS, 5, 240.0
  apāmārgakaṣāyeṇa tailaṃ syādviṣamuṣṭijam //Context
ŚdhSaṃh, 2, 12, 23.2
  ahorātratrayeṇa syādrase dhātucaraṃ mukham //Context