Fundstellen

RArṇ, 12, 125.1
  tasyāḥ pañcāṅgamādāya haragaurīsamanvitam /Kontext
RArṇ, 12, 127.1
  tasyāḥ pañcāṅgamādāya pūrvoktavidhinā priye /Kontext
RArṇ, 12, 130.1
  tasyāḥ pañcāṅgam ādāya bhāvayettu manaḥśilām /Kontext
RArṇ, 12, 136.1
  tasya pañcāṅgacūrṇena pāradaṃ saha mardayet /Kontext
RArṇ, 14, 150.1
  timirasya tu pañcāṅgaṃ mārjārībījasaṃyutam /Kontext
RArṇ, 6, 25.1
  apāmārgasya pañcāṅgamabhrakaṃ ca supeṣitam /Kontext
RArṇ, 6, 91.1
  śarapuṅkhasya pañcāṅgaṃ peṣyaṃ strīrajasā tataḥ /Kontext
RArṇ, 6, 107.1
  piṣṭvāmalakapañcāṅgaṃ gaurābhām indravāruṇīm /Kontext
RArṇ, 9, 11.2
  dagdhakāṇḍais tilānāṃ tu pañcāṅgaṃ mūlakasya ca //Kontext
RCint, 3, 69.2
  dagdhaṃ kāṇḍaṃ tilānāṃ ca pañcāṅgaṃ mūlakasya ca //Kontext
RCint, 7, 63.2
  pañcāṅgottaravāruṇyā liptaṃ mūṣāgataṃ puṭaiḥ //Kontext
RCūM, 16, 96.1
  pañcāṅgamūlakakṣārakṣiptakṣālitagojalaiḥ /Kontext
RPSudh, 3, 50.1
  śālmalī nimbapaṃcāṃgaṃ kalhāraśca guḍūcikā /Kontext
RRÅ, R.kh., 2, 32.1
  kāṣṭhodumbarapañcāṅgaiḥ kaṣāyaṃ ṣoḍaśāṃśakam /Kontext
RRÅ, R.kh., 5, 47.1
  tataścottaravāruṇyāḥ pañcāṅge golake kṣipet /Kontext
RRÅ, V.kh., 10, 16.2
  pañcāṅgaṃ vāsakācūrṇaṃ tvakcūrṇaṃ cārjunasya vai //Kontext
RRÅ, V.kh., 10, 72.2
  pañcāṅgaṃ mūlakaṃ dagdhvā tilakāṇḍaṃ ca tatsamam //Kontext
RRÅ, V.kh., 13, 21.1
  ajāpañcāṅgasaṃyuktaṃ pūrvavatsattvapātanam /Kontext
RRÅ, V.kh., 17, 36.1
  paṃcāṃgaṃ devadālyutthaṃ cūrṇaṃ bhāvyaṃ ca taddravaiḥ /Kontext
RRÅ, V.kh., 2, 32.1
  puṣpāṇi caiva vākucyāḥ pañcāṅgaṃ nimbakasya ca /Kontext
RRÅ, V.kh., 2, 32.2
  dhātrīvṛkṣasya pañcāṅgaṃ gorambhā cājamūtrakam //Kontext
RRÅ, V.kh., 20, 39.1
  pañcāṅgaṃ rājavṛkṣasya kvāthamaṣṭāvaśeṣitam /Kontext
RRÅ, V.kh., 20, 76.1
  raktacitrakapañcāṅgaṃ chāyāśuṣkaṃ vicūrṇayet /Kontext
RRÅ, V.kh., 3, 27.2
  pañcāṅgaṃ śarapuṅkhāyāḥ śaśadantāḥ śilājatu //Kontext
RRÅ, V.kh., 8, 16.2
  sarvatulyaṃ viṣaṃ yojyaṃ pañcāṅgaṃ raktacitrakāt //Kontext
RRÅ, V.kh., 8, 34.1
  meṣaśṛṅgyāstu pañcāṅgaṃ strīstanyena tu peṣayet /Kontext
RRÅ, V.kh., 9, 21.1
  meṣaśṛṃgyāstu pañcāṅgaṃ strīstanyena tu peṣayet /Kontext
ŚdhSaṃh, 2, 11, 87.1
  tatastu meṣadugdhasya pañcāṅge golakaṃ kṣipet /Kontext