References

RArṇ, 7, 127.2
  mayūragṛdhramārjāraviṣṭhā ca samabhāgakam //Context
RKDh, 1, 1, 176.3
  lohakiṭṭasya bhāgaikaṃ śvetapāṣāṇabhāgakam //Context
RMañj, 6, 317.2
  ūṣaṇaṃ pañcabhāgaṃ syādamṛtaṃ ca dvibhāgakam //Context
RPSudh, 7, 38.2
  aṣṭabhāgamiha tārakaṃ kuru sūtamatra samabhāgakaṃ sadā //Context
RPSudh, 7, 39.2
  vaikrāṃtabhasmātra tathāṣṭabhāgakaṃ ṣaḍeva bhāgā hi balervidheyāḥ //Context
RRÅ, R.kh., 2, 43.2
  lohakiṭṭasya bhāgaikaṃ śvetapāṣāṇabhāgakam //Context
RRÅ, V.kh., 13, 19.1
  dhānyābhraṃ daśabhāgaṃ syāt śuddhanāgaṃ tribhāgakam /Context
RRÅ, V.kh., 13, 61.2
  rajanīgṛhadhūmaṃ ca daśānāmekabhāgakam //Context
RRÅ, V.kh., 14, 42.1
  tāraṃ syādaṣṭānavatibhāgāḥ svarṇasya bhāgakam /Context
RRÅ, V.kh., 14, 101.2
  etadbījaṃ samaṃ jāryaṃ pratyekaṃ daśabhāgakam //Context
RRÅ, V.kh., 14, 102.1
  baṃgaṃ śvetābhrasattvaṃ ca pratyekaṃ daśabhāgakam /Context
RRÅ, V.kh., 15, 28.1
  śilāgaṃdhaviṣāṇāṃ ca trayāṇāmekabhāgakam /Context
RRÅ, V.kh., 16, 99.1
  ṣaḍbhāgaṃ capalācūrṇaṃ tāraṃ syātsaptabhāgakam /Context
RRÅ, V.kh., 20, 79.2
  etattāmraṃ dviṣaḍbhāgaṃ tāraṃ ṣoḍaśabhāgakam //Context
RRÅ, V.kh., 4, 127.1
  navabhāgaṃ tāmracūrṇaṃ nāgaṃ ca navabhāgakam /Context
RRÅ, V.kh., 8, 16.1
  sūtakaṃ tālamekaikaṃ nṛkapālaṃ dvibhāgakam /Context
RRÅ, V.kh., 8, 104.1
  ityevaṃ mardayennāgaṃ kāntalohāṣṭabhāgakam /Context