Fundstellen

RCūM, 11, 98.1
  pītābhā granthilā pṛṣṭhe dīrghavṛntā varāṭikā /Kontext
RHT, 5, 25.2
  dattvā kharparapṛṣṭhe daityendraṃ dāhayettadanu //Kontext
RMañj, 3, 8.2
  tatpṛṣṭhe gandhakaṃ kṣiptvā śarāveṇāvarodhayet //Kontext
RMañj, 3, 89.1
  pītābhā granthilāḥ pṛṣṭhe dīrghavṛttā varāṭikāḥ /Kontext
RMañj, 5, 30.2
  caturyāmaṃ paceccullyāṃ pātrapṛṣṭhe sagomaye //Kontext
RPSudh, 1, 39.1
  dvyaṃgulaḥ pṛṣṭhavistāro madhye 'timasṛṇīkṛtaḥ /Kontext
RPSudh, 2, 50.2
  samāṃśena śilāpṛṣṭhe yāmatrayamanāratam //Kontext
RRÅ, R.kh., 3, 5.1
  tatpṛṣṭhe pāvako deyaḥ pūrṇaṃ vā vahnikharparam /Kontext
RRÅ, R.kh., 8, 20.2
  tatpṛṣṭhe marditaṃ hema tatpṛṣṭhe hemamākṣikam //Kontext
RRÅ, R.kh., 8, 20.2
  tatpṛṣṭhe marditaṃ hema tatpṛṣṭhe hemamākṣikam //Kontext
RRÅ, R.kh., 8, 21.1
  deyaṃ svarṇaṃ samaṃ tacca pṛṣṭhe gandhaṃ ca tatsamam /Kontext
RRÅ, R.kh., 8, 58.2
  tatpṛṣṭhe tāmratulyaṃ tu gandhakaṃ cūrṇitaṃ kṣipet //Kontext
RRÅ, R.kh., 8, 59.1
  tatpṛṣṭhe marditaṃ tāmraṃ pūrvatulyaṃ tu gandhakam /Kontext
RRÅ, R.kh., 8, 65.2
  caturyāmaṃ paceccullyāṃ pātrapṛṣṭhe sagomayam //Kontext
RRÅ, V.kh., 11, 27.1
  tena limped ūrdhvabhāṇḍaṃ pṛṣṭhe deyaṃ puṭaṃ laghu /Kontext
RRÅ, V.kh., 12, 9.1
  pṛṣṭhe laghupuṭaṃ deyaṃ jīrṇe gaṃdhaṃ punaḥ kṣipet /Kontext
RRÅ, V.kh., 15, 40.2
  tasya śuṣkasya pṛṣṭhe tu nararomāṇi dāpayet //Kontext
RRÅ, V.kh., 15, 41.1
  tatpṛṣṭhe cūrṇitaṃ gaṃdhaṃ tato nāgadalāni ca /Kontext
RRÅ, V.kh., 15, 82.1
  pṛṣṭhe laghupuṭaṃ deyaṃ jīrṇe gaṃdhaṃ punaḥ kṣipet /Kontext
RRÅ, V.kh., 8, 20.1
  kṣāratrayasya cūrṇaṃ tu tatpṛṣṭhe vaṅgacūrṇakam /Kontext
RRÅ, V.kh., 8, 101.1
  tatpṛṣṭhe pūrvatritayaṃ tanmadhye lavaṇārdhakam /Kontext
RRÅ, V.kh., 8, 102.1
  yāmadvādaśaparyantaṃ bhāṇḍapṛṣṭhe dṛḍhāgninā /Kontext
RRÅ, V.kh., 9, 52.1
  tanmadhye nikṣipetsūtaṃ tatpṛṣṭhe cābhrakaṃ punaḥ /Kontext