References

ÅK, 1, 25, 112.2
  kṣārāmlairauṣadhaiḥ sārdhaṃ bhāṇḍe ruddhvātiyatnataḥ //Context
ÅK, 1, 25, 113.2
  rasasyauṣadhayuktasya bhāṇḍe ruddhasya yatnataḥ //Context
ÅK, 1, 26, 58.2
  etayormṛtsnayo ruddho na gantuṃ kṣamate rasaḥ //Context
RCūM, 5, 60.1
  etayā mṛtsnayā ruddho na gantuṃ kṣamate rasaḥ /Context
RMañj, 2, 12.1
  ruddhvā tadbhūdhare yantre dinaikaṃ mārayet puṭān /Context
RMañj, 5, 19.1
  ruddhvā tribhiḥ puṭaiḥ pācyaṃ pañcaviṃśadvanopalaiḥ /Context
RRÅ, R.kh., 3, 23.1
  taṃ kāntasampuṭe ruddhvā tribhir laghupuṭaiḥ pacet /Context
RRÅ, R.kh., 3, 25.2
  tanmadhye sūtakaṃ ruddhvā dhmāto bhasmatvamāpnuyāt //Context
RRÅ, R.kh., 3, 28.1
  ruddhvātha bhūdhare pacyād aṣṭavāraṃ punaḥ punaḥ /Context
RRÅ, V.kh., 16, 78.2
  ruddhvā dinatrayaṃ svedyaṃ karīṣatuṣavahninā //Context
RRÅ, V.kh., 20, 9.1
  tatpiṇḍe vajramūṣāyāṃ ruddhvā tīvrāgninā dhamet /Context
RRÅ, V.kh., 3, 47.2
  mātuluṅgagataṃ vajraṃ ruddhvā bāhye mṛdā lipet /Context
RRÅ, V.kh., 3, 62.1
  maṇḍūkasaṃpuṭe ruddhvā samyaggajapuṭe pacet /Context
RRS, 8, 98.1
  rasasyauṣadhayuktasya bhāṇḍaruddhasya yatnataḥ /Context
RRS, 9, 62.1
  etayā mṛtsnayā ruddho na gantuṃ kṣamate rasaḥ /Context
RRS, 9, 62.2
  vidagdhavanitāprauḍhapremṇā ruddhaḥ pumāniva //Context
ŚdhSaṃh, 2, 11, 6.1
  golakaṃ ca tato rundhyāccharāvadṛḍhasaṃpuṭe /Context
ŚdhSaṃh, 2, 11, 82.2
  ruddhvā dhmātaṃ punaḥ secyamevaṃ kuryāt trisaptadhā //Context
ŚdhSaṃh, 2, 11, 87.2
  puṭenmūṣāpuṭe ruddhvā kuryādevaṃ ca saptadhā //Context