Fundstellen

RArṇ, 11, 109.2
  śākapallavasāreṇa viṣṇukrāntārasena ca //Kontext
RArṇ, 12, 172.1
  śākavṛkṣasya deveśi niṣpīḍya rasamuttamam /Kontext
RArṇ, 12, 175.1
  śākavṛkṣasya niryāsaṃ pattre tasya ca gālayet /Kontext
RArṇ, 12, 177.1
  phalāni śākavṛkṣasya paripakvāni saṃgṛhet /Kontext
RArṇ, 17, 78.1
  śākapattrarasenaiva saptavāraṃ niṣecayet /Kontext
RArṇ, 17, 82.1
  rājāvartaṃ ca kaṅkuṣṭhaṃ śākapallavavāriṇā /Kontext
RArṇ, 17, 84.1
  śākapallavapālāśakusumaiḥ saha saṃyutam /Kontext
RArṇ, 17, 87.2
  mañjiṣṭhākiṃśukarase śāke caiva niṣecayet //Kontext
RArṇ, 8, 76.1
  vāsakena vibhītena śākakiṃśukaśigrubhiḥ /Kontext
RHT, 5, 47.2
  nirguṇḍī gṛhakanyā cāṅgerī palāśaśākaiśca //Kontext
RRÅ, R.kh., 3, 24.1
  śākavṛkṣasya pakvāni phalānyādāya śodhayet /Kontext
RRÅ, V.kh., 10, 17.1
  śākakiṃśukakoraṇṭaśigrūṇāṃ puṣpamāharet /Kontext
RRÅ, V.kh., 15, 79.1
  śākavṛkṣasya patrāṇāṃ komalānāṃ dravaṃ haret /Kontext
RRÅ, V.kh., 19, 49.1
  bhasmanā pūrvavannāgaṃ śākasya vārijasya vā /Kontext
RRÅ, V.kh., 2, 16.1
  śākavṛkṣo hemavallī pātālagaruḍī śamī /Kontext
RRÅ, V.kh., 4, 74.2
  mūlapatraphalaṃ bilvācchākavṛkṣācca tattrayam /Kontext
RRÅ, V.kh., 4, 98.2
  śākavṛkṣaphaladrāvaiḥ supakvair mardayed dinam //Kontext
RRÅ, V.kh., 4, 103.1
  śākavṛkṣasya mūlaṃ tu bhāvyaṃ tatpatrajairdravaiḥ /Kontext
RRÅ, V.kh., 6, 9.2
  śākakiṃśukakoraṇṭadravaiḥ kaṅguṇitailataḥ //Kontext
RRÅ, V.kh., 6, 13.2
  andhamūṣāgataṃ dhmātaṃ śākapatradrave tataḥ //Kontext
RRÅ, V.kh., 6, 14.2
  śākapatradravaiḥ secyaṃ punardrāvyaṃ ca secayet //Kontext
RRÅ, V.kh., 6, 18.2
  tatsvacchaṃ grāhayeddrāvaṃ taddrāvaiḥ śākakuḍmalān //Kontext
RRÅ, V.kh., 6, 20.2
  śākadaṇḍasya sārdrasya garbhe tenaiva rodhayet //Kontext
RRÅ, V.kh., 6, 26.1
  śākakiṃśukakoraṇṭapuṣpāṇāṃ grāhayedrasam /Kontext
RRÅ, V.kh., 6, 47.2
  śākavṛkṣasya patrāṇāṃ komalānāṃ dravaṃ haret //Kontext
RRÅ, V.kh., 6, 50.2
  śākavṛkṣatvacā mardyaṃ dravai raktāśvamārakaiḥ //Kontext