References

RAdhy, 1, 199.1
  sthālikādhaścaturyāmaṃ ḍhaṅkaṇīchidramadhyataḥ /Context
RAdhy, 1, 249.1
  sadṛśaiśca vidhṛtyāstumbīnalīmadhyato mukhīm /Context
RArṇ, 11, 135.2
  sadratnaṃ lepayettena pradravet rasamadhyataḥ //Context
RArṇ, 12, 154.1
  sarveṣāmeva lohānāṃ drutānāṃ vahnimadhyataḥ /Context
RArṇ, 12, 240.1
  gṛhītvā śuṣkavaṃśaṃ tu kṣipettoyasya madhyataḥ /Context
RArṇ, 12, 328.2
  iṅgudīphalamadhye vā rajanīdvayamadhyataḥ //Context
RArṇ, 7, 104.2
  tāraṃ trivāraṃ nikṣiptaṃ piśācītailamadhyataḥ //Context
RCint, 3, 72.2
  eṣāṃ cūrṇaṃ kṣipeddevi lohasampuṭamadhyataḥ //Context
RCint, 3, 136.2
  rasaṃ caturguṇaṃ yojyaṃ kaṅgunītailamadhyataḥ //Context
RKDh, 1, 1, 109.2
  jalenāpūrya tāṃ sthālīṃ nikhaned bhūmimadhyataḥ //Context
RRÅ, R.kh., 3, 31.1
  kṛtvā tanmadhyataḥ kṣiptvā sampuṭaṃ cāndhayetpunaḥ /Context
RRÅ, V.kh., 16, 28.2
  yāvad golaṃ tu taṃ kṛtvā sāraṇāyāṃ tu madhyataḥ //Context
RRÅ, V.kh., 9, 62.1
  śarāvasaṃpuṭe ruddhvā nikhaneccullimadhyataḥ /Context