Fundstellen

BhPr, 1, 8, 205.2
  guñjāhipheno dhattūraḥ saptopaviṣajātayaḥ //Kontext
BhPr, 2, 3, 255.2
  guñjāhipheno dhattūraḥ saptopaviṣajātayaḥ //Kontext
RArṇ, 16, 103.2
  dhattūrarasaliptāyāṃ mūṣāyāṃ saṃniveśayet //Kontext
RArṇ, 17, 2.2
  mūṣāṃ tu gostanīṃ kṛtvā dhattūrakusumākṛtim /Kontext
RCint, 5, 11.1
  dhūstūrastulasīkṛṣṇā laśunaṃ devadālikā /Kontext
RCūM, 5, 118.2
  dhattūrapuṣpavaccordhvaṃ sudṛḍhaṃ śliṣṭapuṣpavat //Kontext
RMañj, 6, 124.1
  rasaṃ ca gandhakaṃ caiva dhattūraphalajair dravaiḥ /Kontext
RMañj, 6, 154.2
  susvāṅgaśīto rasa eṣa bhāvyo dhattūravahṇimuśalīdravaiśca //Kontext
RMañj, 6, 253.2
  ekaikaṃ nimbadhattūrabījato gandhakatrayam //Kontext
RMañj, 6, 255.1
  saptadhā śoṣayitvātha dhattūrasyaiva dāpayet /Kontext
RMañj, 6, 255.2
  saṃmardya golakaṃ sārdraṃ dhattūrair veṣṭayeddalaiḥ //Kontext
RPSudh, 10, 21.2
  dhattūrapuṣpavaddīrghaṃ sudṛḍhaṃ caiva kārayet //Kontext
RRÅ, R.kh., 3, 37.1
  śvetārkaśigrudhattūramṛgadūrvāharītakī /Kontext
RRÅ, R.kh., 8, 58.1
  ādau mūṣāntare kṣiptvā dhattūrasya tu patrakam /Kontext
RRÅ, V.kh., 10, 84.1
  kanyāhayāridhattūradravairbhāvyaṃ tu gaṃdhakam /Kontext
RRÅ, V.kh., 12, 17.1
  tadrasaṃ tālakaṃ tulyaṃ tailaṃ dhattūrasaṃbhavam /Kontext
RRÅ, V.kh., 13, 6.2
  dhattūro lāṅgalī pāṭhā balā gaṃdhakatiktakam //Kontext
RRÅ, V.kh., 3, 7.1
  mīnākṣī kṛṣṇadhattūro balā nāgavallī jayā /Kontext
RRÅ, V.kh., 3, 67.2
  śṛṅgīdhattūrayorvātha tilaparṇyāśca vā dravaiḥ /Kontext
RRÅ, V.kh., 3, 72.1
  drutaṃ gandhaṃ samādāya bhāvyaṃ dhattūrajairdravaiḥ /Kontext
RRÅ, V.kh., 3, 78.2
  dhattūrastulasī kṛṣṇā laśunaṃ devadālikā //Kontext
RRÅ, V.kh., 4, 159.2
  mṛdbhāṇḍe pācayeccullyāṃ dhattūradravasaṃyutam //Kontext
RRÅ, V.kh., 6, 30.2
  kāsamardarasaiścāho dinaṃ dhattūrajairdravaiḥ //Kontext
RRÅ, V.kh., 6, 32.1
  piṣṭvā dhattūrajairdrāvaiḥ karañjasya tu bījakam /Kontext
RRÅ, V.kh., 7, 13.0
  vākucībrahmadhattūrabījāni cāmlavetasam //Kontext
RRÅ, V.kh., 7, 46.1
  dhattūrotthadravairyāmaṃ tadvatpacyācca bhūdhare /Kontext
RRÅ, V.kh., 7, 60.2
  dinaṃ dhattūrajair drāvairmṛdbhāṇḍe pācayettataḥ //Kontext
RRS, 10, 23.2
  dhattūrapuṣpavac cordhvaṃ sudṛḍhaṃ śliṣṭapuṣpavat //Kontext
ŚdhSaṃh, 2, 12, 19.2
  arkasehuṇḍadhattūralāṅgalīkaravīrakam //Kontext
ŚdhSaṃh, 2, 12, 135.1
  rasaṃ gandhakatulyāṃśaṃ dhattūraphalajadravaiḥ /Kontext
ŚdhSaṃh, 2, 12, 191.1
  nīlīṃ guñjāṃ ca kāsīsaṃ dhattūraṃ haṃsapādikām /Kontext
ŚdhSaṃh, 2, 12, 245.1
  śatapuṣpā devadālī dhattūrāgastyamuṇḍikāḥ /Kontext