Fundstellen

BhPr, 2, 3, 63.2
  dattvā bhāṇḍamukhe mudrāṃ tataścullyāṃ vipācayet //Kontext
BhPr, 2, 3, 170.2
  vilipya parito vaktre mudrāṃ dattvā viśoṣayet //Kontext
BhPr, 2, 3, 176.2
  etaccūrṇamadhaścordhvaṃ dattvā mudrā pradīyate //Kontext
BhPr, 2, 3, 180.1
  kṣiptvā tatsampuṭe sūtaṃ tatra mudrāṃ pradāpayet /Kontext
BhPr, 2, 3, 186.2
  samyagviśoṣya mudrāṃ tāṃ sthālīṃ cullyāṃ vidhārayet //Kontext
RCint, 3, 87.2
  vālukopari puṭo yuktyā mahāmudrayā ca nirvāhaḥ //Kontext
RCint, 8, 8.2
  yadi syātsudṛḍhā mudrā mandabhāgyo'pi sidhyati //Kontext
RMañj, 2, 5.1
  bhasmamudrāṃ tataḥ kuryād bhiṣagvaraḥ /Kontext
RMañj, 2, 24.1
  mukhe pāṣāṇavaṭikāṃ dattvā mudrāṃ pralepayet /Kontext
RMañj, 6, 60.1
  vidhāya sudṛḍhaṃ mudrāṃ pacedyāmacatuṣṭayam /Kontext
RMañj, 6, 249.1
  pūrayecca tato mudrāṃ dṛḍhāṃ kuryātprayatnataḥ /Kontext
RPSudh, 1, 52.1
  sabhasmalavaṇenaiva mudrāṃ tatra prakārayet /Kontext
RPSudh, 2, 39.2
  aṃdhamūṣāgataṃ golaṃ mudrayeddṛḍhamudrayā //Kontext
RPSudh, 2, 47.1
  vajramūṣāgataṃ golaṃ mudrayeddṛḍhamudrayā /Kontext
RSK, 1, 39.2
  cūrṇam eṣām adhaścordhvaṃ dattvā mudrāṃ prakalpayet //Kontext
ŚdhSaṃh, 2, 11, 32.2
  dattvā bhāṇḍamukhe mudrāṃ tataścullyāṃ vipācayet //Kontext
ŚdhSaṃh, 2, 12, 11.1
  adhaḥ sthālīṃ tato mudrāṃ dadyāddṛḍhatarāṃ budhaḥ /Kontext
ŚdhSaṃh, 2, 12, 31.1
  vilipya parito vaktre mudrāṃ dattvā ca śoṣayet /Kontext
ŚdhSaṃh, 2, 12, 36.2
  etaccūrṇamadhaūrdhvaṃ ca dattvā mudrāṃ pradīyate //Kontext
ŚdhSaṃh, 2, 12, 37.2
  mudrāṃ dattvā śoṣayitvā tato gajapuṭe pacet //Kontext
ŚdhSaṃh, 2, 12, 39.2
  kṣiptvā tatsaṃpuṭe sūtaṃ tatra mudrāṃ pradāpayet //Kontext
ŚdhSaṃh, 2, 12, 91.1
  śarāvasaṃpuṭasyāntastatra mudrāṃ pradāpayet /Kontext
ŚdhSaṃh, 2, 12, 92.1
  mudrāṃ dattvā śoṣayitvā bahubhirgomayaiḥ puṭet /Kontext
ŚdhSaṃh, 2, 12, 102.1
  bhāṇḍe cūrṇapralipte ca dhṛtvā mudrāṃ pradāpayet /Kontext
ŚdhSaṃh, 2, 12, 110.1
  mudrāṃ dattvā tato hastamātre garte ca gomayaiḥ /Kontext
ŚdhSaṃh, 2, 12, 122.1
  mudrāṃ dattvā ca saṃśoṣya tataścullyāṃ niveśayet /Kontext
ŚdhSaṃh, 2, 12, 123.1
  tata udghāṭayenmudrām uparisthāṃ śarāvakāt /Kontext