Fundstellen

RAdhy, 1, 83.2
  tadgarbhe randhrakaṃ kṛtvā sūtaṃ ca sveditaṃ kṣipet //Kontext
RAdhy, 1, 214.1
  tadgarbhe kūpikāṃ kṣiptvā haṭhāgniṃ jvālayet tataḥ /Kontext
RAdhy, 1, 281.2
  tatpṛṣṭhaṃ vastramṛlliptaṃ gartāṃ garbhe pacet sudhīḥ //Kontext
RAdhy, 1, 283.1
  tāṃ gṛhītvātha tadgarbhe randhraṃ kuryādvicakṣaṇaḥ /Kontext
RAdhy, 1, 318.1
  vajramūṣāṃ taraṃgagarbhe prakṣipyo jātyahīrakaḥ /Kontext
RArṇ, 15, 201.3
  prakāśamūṣāgarbhe ca grasate vaḍavānalaḥ //Kontext
RCūM, 14, 34.2
  ūrdhvādho gandhakaṃ dattvā mūṣāgarbhe nirudhya ca //Kontext
RKDh, 1, 1, 151.1
  mṛdaṅgasadṛśākāraṃ śūnyagarbhaṃ ca saṃdṛḍham /Kontext
RKDh, 1, 1, 162.1
  nīrapūritagarbhaṃ tu pātre pātraṃ niveśayet /Kontext
RMañj, 5, 29.2
  dvayostulyaṃ tāmrapatraṃ sthālyā garbhaṃ nirodhayet //Kontext
RPSudh, 2, 104.1
  pakvamūṣā prakartavyā golaṃ garbhe niveśayet /Kontext
RRÅ, R.kh., 4, 22.2
  mūṣāgarbhaṃ vilepyātha mūlairbahulapatrakaiḥ //Kontext
RRÅ, R.kh., 8, 63.1
  tatpiṇḍaṃ bhāṇḍagarbhe tu ruddhvā culyāṃ vipācayet /Kontext
RRÅ, R.kh., 8, 64.2
  dvayostulyaṃ tāmrapatraṃ sthālyāṃ garbhe nidhāpayet //Kontext
RRÅ, R.kh., 9, 40.2
  pratyekena prapeṣyādau pūrvagarbhapuṭe pacet //Kontext
RRÅ, V.kh., 19, 40.2
  pravālā nalikāgarbhe jāyante padmarāgavat //Kontext
RRÅ, V.kh., 19, 44.2
  vālukāyaṃtragarbhe tu dvidinaṃ mṛdunāgninā //Kontext
RRÅ, V.kh., 19, 61.2
  tatsarvaṃ bandhayed gāḍhaṃ sārdragocarmagarbhataḥ /Kontext
RRÅ, V.kh., 19, 96.2
  karpūraṃ tasya garbhasthaṃ rakṣetkarpūrabhājane /Kontext
RRÅ, V.kh., 20, 118.1
  mūṣāgarbhaṃ lipettena guhyākhyaṃ tatra nikṣipet /Kontext
RRÅ, V.kh., 20, 122.2
  mūṣāgarbhe lipettena tadbaṃgaṃ tatra nikṣipet //Kontext
RRÅ, V.kh., 20, 128.2
  mūṣāgarbhe vilepyādau tasyāṃ golaṃ nirodhayet //Kontext
RRÅ, V.kh., 4, 24.2
  dviguñjāmātrakarpūrair yantragarbhaṃ pralepayet //Kontext
RRÅ, V.kh., 4, 25.1
  tadgarbhe bhāvitaṃ gandhaṃ sārdhaniṣkaṃ pradāpayet /Kontext
RRÅ, V.kh., 6, 32.2
  tenaivāṅgulamātraṃ tu mūṣāgarbhaṃ pralepayet //Kontext
RRÅ, V.kh., 7, 28.1
  prakāśamūṣāgarbhe tu grasate vaḍavānalaḥ /Kontext
RRS, 11, 119.1
  kaṭutumbyudbhave kande garbhe nārīpayaḥplute /Kontext