Fundstellen

ÅK, 1, 25, 87.1
  jalasaindhavayuktasya rasasya divasatrayam //Kontext
BhPr, 2, 3, 13.2
  vahniṃ kharataraṃ kuryād evaṃ dattvā puṭatrayam //Kontext
BhPr, 2, 3, 17.3
  evaṃ velātrayaṃ dadyātkalkaṃ hemamṛtirbhavet //Kontext
BhPr, 2, 3, 48.2
  tena bhāgatrayaṃ tārapatrāṇi parilepayet //Kontext
BhPr, 2, 3, 59.2
  vāsaratrayamamlena tataḥ khalve vinikṣipet //Kontext
BhPr, 2, 3, 92.2
  mardayitvā puṭedvahnau dadyād evaṃ puṭatrayam //Kontext
BhPr, 2, 3, 93.1
  puṭatrayaṃ kumāryāśca kuṭhāracchinnikārasaiḥ /Kontext
BhPr, 2, 3, 158.2
  phalatrikeṇāpi vimardito raso dinatrayaṃ sarvamalairvimucyate //Kontext
BhPr, 2, 3, 166.2
  phalatrikeṇāpi vimardito raso dinatrayaṃ sarvamalairvimucyate //Kontext
BhPr, 2, 3, 193.2
  tayā vāratrayaṃ samyak kācakūpīṃ pralepayet //Kontext
BhPr, 2, 3, 213.1
  tato vaṭajaṭākvāthaistadvad deyaṃ puṭatrayam /Kontext
RAdhy, 1, 56.1
  khalvena sahitaṃ sūtaṃ mardayec ca dinatrayam /Kontext
RAdhy, 1, 62.1
  stokaṃ stokaṃ kṣipetkhalve trayamekatra mardayet /Kontext
RAdhy, 1, 114.2
  śigrurasena saṃbhāvya mardayec ca dinatrayam //Kontext
RAdhy, 1, 124.2
  svedayet kāñjike baddhaṃ dolāyāṃ divasatrayam //Kontext
RAdhy, 1, 138.2
  karpāsīrasatoyena marditāni dinatrayam //Kontext
RAdhy, 1, 224.2
  bhāgatrayaṃ samāvartapattraṃ kuryāt sujadukam //Kontext
RAdhy, 1, 229.1
  vidhinā hi ca tenaivaṃ pattraṃ phāḍītrayaṃ bhavet /Kontext
RAdhy, 1, 232.2
  palāni nava tāmrasya pittalasya palatrayam //Kontext
RAdhy, 1, 243.2
  maṇaikaṃ rasakasyātha nṛmūtreṇa dinatrayam /Kontext
RAdhy, 1, 431.1
  drutitrayāntarekasyā gadyāṇāṃśca kṣipeddaśa /Kontext
RArṇ, 10, 18.1
  mathyamānasya kalkena sambhaveddhi gatitrayam /Kontext
RArṇ, 10, 22.2
  jāyate niścitaṃ bhadre tadā tasya gatitrayam //Kontext
RArṇ, 10, 23.1
  dolāsvedena cāvaśyaṃ svedito hi dinatrayam /Kontext
RArṇ, 10, 38.3
  pāradaṃ devadeveśi svedayeddivasatrayam //Kontext
RArṇ, 10, 59.2
  rājikāṭaṅkaṇayutairāranāle dinatrayam /Kontext
RArṇ, 11, 37.2
  śanaiḥ śanairhaṃsapādyā dāpayecca puṭatrayam //Kontext
RArṇ, 11, 189.3
  dolāyantre punarapi svedayeddivasatrayam //Kontext
RArṇ, 11, 195.1
  dhameddinatrayaṃ mandaṃ yāvadbījaṃ drutaṃ bhavet /Kontext
RArṇ, 12, 92.2
  ekīkṛtya tu saṃmardya luṅgāmlena dinatrayam /Kontext
RArṇ, 12, 107.2
  krauñcapādodare dattvā tato dadyāt puṭatrayam //Kontext
RArṇ, 12, 110.2
  śulbapattraṃ viliptaṃ tu bhaveddhema puṭatrayāt //Kontext
RArṇ, 12, 119.1
  athātas tilatailena pācayecca dinatrayam /Kontext
RArṇ, 12, 196.1
  ekaviṃśatirātreṇa jīvedbrahmadinatrayam /Kontext
RArṇ, 12, 252.2
  pītamātre bhavenmūrchā svāsthyaṃ syāt praharatrayāt //Kontext
RArṇ, 12, 270.2
  māsadvayaprayogeṇa jīvedvarṣaśatatrayam //Kontext
RArṇ, 12, 282.3
  ekāhe vedhakaṃ tatra gokarṇe tu dinatrayam //Kontext
RArṇ, 12, 301.1
  yaḥ pibet prātarutthāya śailāmbuculukatrayam /Kontext
RArṇ, 12, 306.2
  tat sarvaṃ payasā kṣīrairmadyaṃ pācyaṃ dinatrayam /Kontext
RArṇ, 12, 356.1
  guṭikāḥ kārayeddevi ṣaṣṭyadhikaśatatrayam /Kontext
RArṇ, 12, 360.2
  varṣatrayaparaṃ devi pādaniṣkārdhakaṃ kramāt //Kontext
RArṇ, 13, 21.1
  abhraṃ hemadrutiṃ sūtaṃ trayamekatra melayet /Kontext
RArṇ, 14, 65.1
  hemnā saha samāvartya sāraṇātrayasāritam /Kontext
RArṇ, 14, 67.2
  hemnā saha samāvartya sāraṇātrayasāritam //Kontext
RArṇ, 14, 75.1
  hemnā saha samāvartya sāraṇātrayasāritam /Kontext
RArṇ, 14, 80.1
  puṭaṃ dadyāt prayatnena ṣaṣṭyādhikaśatatrayam /Kontext
RArṇ, 14, 85.2
  sāraṇātrayayogeṇa śulvavedhaṃ pradāpayet //Kontext
RArṇ, 14, 97.1
  tāreṇa ca samāvartya sāraṇātrayasāritam /Kontext
RArṇ, 14, 105.2
  tadbhasma jārayet paścāt sāraṇātrayasāritam //Kontext
RArṇ, 14, 113.2
  sattvacūrṇapalaikaṃ tu trayamekatra melayet //Kontext
RArṇ, 14, 117.2
  ekīkṛtyātha saṃmardya vajrīkṣīre dinatrayam //Kontext
RArṇ, 14, 138.1
  hemnā saha samāvartya sāraṇātrayasāritam /Kontext
RArṇ, 15, 100.2
  āraṇyopalake devi dāpayecca puṭatrayam //Kontext
RArṇ, 15, 119.2
  hemnā saha samāvartya sāraṇātrayasāritam //Kontext
RArṇ, 15, 131.2
  bījaṃ sūtaṃ ca vaikrāntaṃ mardayet praharatrayam //Kontext
RArṇ, 15, 143.1
  yāmatrayaṃ mardayitvā golakaṃ kārayed budhaḥ /Kontext
RArṇ, 15, 151.1
  yāmatrayaṃ mardayitvā golakaṃ kārayettataḥ /Kontext
RArṇ, 15, 153.2
  mūlaistrayāṇāṃ lāṅgalyā rāmaṭhena ca hanyate //Kontext
RArṇ, 15, 158.1
  srotoñjanaṃ satagaraṃ piṣṭitrayayutaṃ rasam /Kontext
RArṇ, 15, 198.1
  śaṃkarasya dvibhāgaṃ tu pāradasya trayaṃ tathā /Kontext
RArṇ, 16, 5.1
  dolāyantre sureśāni svedayeddivasatrayam /Kontext
RArṇ, 16, 11.1
  drutaṃ dolādisaṃbhinnaṃ kukkuṭyādyair dinatrayam /Kontext
RArṇ, 16, 13.2
  ṣaḍguṇaṃ hema jāryaṃ tu sārayet sāraṇātrayam //Kontext
RArṇ, 16, 69.2
  catuḥpalaṃ gandhakasya kaṅkuṣṭhasya palatrayam /Kontext
RArṇ, 17, 27.2
  puṭatrayapradānena rajataṃ kāñcanaṃ bhavet //Kontext
RArṇ, 17, 43.2
  evaṃ vāratrayeṇaiva rañjayettāramuttamam //Kontext
RArṇ, 17, 92.2
  ṭaṅkaikaṃ kanakarase mardayeddivasatrayam //Kontext
RArṇ, 17, 118.2
  cāṅgerīsvarasenaiva mardayedvāsaratrayam //Kontext
RArṇ, 6, 33.2
  saptāhamātape taptam āmle kṣiptvā dinatrayam //Kontext
RArṇ, 6, 38.1
  grāhayedabhrapatrāṇi nikṣipyāmle dinatrayam /Kontext
RArṇ, 6, 101.1
  śvetendurekhāpuṣpāmbugandhakatrayamākṣikaiḥ /Kontext
RArṇ, 7, 7.2
  puṭatrayaṃ pradātavyaṃ taddvayaṃ śodhitaṃ bhavet //Kontext
RArṇ, 7, 42.1
  madhyasthamandhamūṣāyāḥ dhamayet kokilātrayam /Kontext
RArṇ, 8, 21.1
  snehakṣārāmlavargaiśca śilāyāśca puṭatrayāt /Kontext
RCint, 3, 22.3
  tathā saṃdhir dvayoḥ kāryaḥ pātanātrayayantrake //Kontext
RCint, 3, 29.2
  tābhyāṃ syātkṛtrimo doṣas tanmuktiḥ pātanatrayāt //Kontext
RCint, 3, 194.2
  dviguṇaṃ tārajīrṇasya ravijīrṇasya ca trayam //Kontext
RCint, 4, 20.1
  tato vaṭajaṭākvāthaistadvaddeyaṃ puṭatrayam /Kontext
RCint, 4, 24.1
  dhānyābhrakaṃ samādāya mustākvāthaiḥ puṭatrayam /Kontext
RCint, 4, 26.1
  dattvā puṭatrayaṃ paścāttriḥ puṭenmusalīrasaiḥ /Kontext
RCint, 6, 77.1
  madhvāmalakacūrṇaṃ tu suvarṇaṃ ceti tattrayam /Kontext
RCint, 8, 10.2
  jīrṇe guṇatraye gandhe kāminīdarpanāśanaḥ //Kontext
RCint, 8, 21.1
  tatkācakumbhe nihitaṃ sugāḍhe mṛtkarpaṭais taddivasatrayaṃ ca /Kontext
RCint, 8, 34.1
  ghasratrayaṃ kanakabhṛṅgarasena gāḍham āveśya bhājanatale viṣadhūpabhāji /Kontext
RCint, 8, 48.2
  guñjātrayaṃ catuṣkaṃ vā sarvarogeṣu yojayet /Kontext
RCint, 8, 50.1
  ruddhvā mūṣāgataṃ yāmatrayaṃ tīvrāgninā pacet /Kontext
RCint, 8, 189.1
  teṣvaṣṭamāṣakeṣu prātarmāṣatrayaṃ samaśnīyāt /Kontext
RCint, 8, 190.2
  saptāhatrayamātrātsarvarujo hanti kiṃ bahunā //Kontext
RCint, 8, 263.1
  mahākālajabījānāṃ bhāgatrayamathāharet /Kontext
RCint, 8, 266.2
  evaṃ māsatrayābhyāsātpalitaṃ hantyasaṃśayam /Kontext
RCint, 8, 270.2
  eraṇḍapatrairāveṣṭya dhānyarāśau dinatrayam //Kontext
RCūM, 10, 75.1
  dolāyantreṇa susvinnaṃ sasyakaṃ praharatrayam /Kontext
RCūM, 12, 62.1
  ahorātratrayaṃ yāvatsvedayettīvravahninā /Kontext
RCūM, 14, 24.2
  bandhanaṃ bhāvirogāṇāṃ viṣatrayabhayāpaham //Kontext
RCūM, 14, 171.1
  trayaṃ samāṃśakaṃ tulyavyoṣajantughnasaṃyutam /Kontext
RCūM, 14, 219.1
  caṇānāṃ dālayastatra sthitā māsatrayaṃ tataḥ /Kontext
RCūM, 16, 19.2
  kṣārāmlalavaṇopetaṃ taptaṃ khalve dinatrayam //Kontext
RCūM, 16, 25.2
  evaṃ grāsatrayaṃ bhūyaḥ sampradāya prayatnataḥ //Kontext
RCūM, 4, 60.1
  evaṃ bhūnāgadhautena mardayeddivasatrayam /Kontext
RCūM, 4, 88.1
  jalasaindhavayuktasya rasasya divasatrayam /Kontext
RCūM, 5, 75.1
  kharaṃ yāmatrayaṃ yāvattato gandhakasambhavaḥ /Kontext
RHT, 18, 38.1
  svedyaṃ puṭayogena tu tridinaṃ ghaṭikātrayaṃ yāvat /Kontext
RMañj, 1, 21.1
  palatrayaṃ citrakasarṣapāṇāṃ kumārīkanyābṛhatīkaṣāyaiḥ /Kontext
RMañj, 1, 21.2
  dinatrayaṃ marditasūtakastu vimucyate pañcamalādidoṣaiḥ //Kontext
RMañj, 2, 14.1
  śvetāṅkolajaṭāvāri mardyaḥ sūto dinatrayam /Kontext
RMañj, 2, 48.1
  mṛdvagninā drute tasmiñchuddhaṃ sūtapalatrayam /Kontext
RMañj, 3, 47.2
  tato vaṭajaṭākvāthaistadvaddeyaṃ puṭatrayam //Kontext
RMañj, 3, 48.2
  dhānyābhrakaṃ samādāya mustakvāthaiḥ puṭatraye //Kontext
RMañj, 3, 50.2
  dattvā puṭatrayaṃ paścāt tripuṭaṃ muśalījalaiḥ //Kontext
RMañj, 5, 10.2
  uddhṛtya sāvaśeṣaṃ ca punardeyaṃ puṭatrayam //Kontext
RMañj, 6, 33.1
  maricairghṛtasaṃyuktaiḥ pradātavyo dinatrayam /Kontext
RMañj, 6, 93.2
  niṣkatrayaṃ ca maricaṃ viṣaṃ niṣkaṃ ca cūrṇayet //Kontext
RMañj, 6, 184.2
  māṣatrayaṃ lihetkṣaudrairamlapittapraśāntaye //Kontext
RMañj, 6, 246.2
  nimbatvag ebhir bhaiṣajyaiḥ puṭanācca trayaṃ trayam //Kontext
RMañj, 6, 246.2
  nimbatvag ebhir bhaiṣajyaiḥ puṭanācca trayaṃ trayam //Kontext
RMañj, 6, 253.2
  ekaikaṃ nimbadhattūrabījato gandhakatrayam //Kontext
RMañj, 6, 316.2
  vaṭīṃ guñjātrayāṃ khādetsarvājīrṇapraśāntaye //Kontext
RMañj, 6, 323.1
  dravaiḥ sūraṇakandotthaiḥ khalve mardyaṃ dinatrayam /Kontext
RMañj, 6, 326.2
  mṛtaṃ tāmraṃ mṛtaṃ lohaṃ pratyekaṃ tu palatrayam //Kontext
RPSudh, 1, 44.1
  khalve dinatrayaṃ tāvad yāvannaṣṭatvam āpnuyāt /Kontext
RPSudh, 1, 46.1
  dolāyaṃtre tataḥ svedyaḥ pūrvavaddivasatrayam /Kontext
RPSudh, 1, 62.1
  sindhūdbhavaṃ daśapalaṃ jalaprasthatrayaṃ tathā /Kontext
RPSudh, 1, 63.2
  nirvāte nirjane deśe dhārayed divasatrayam //Kontext
RPSudh, 1, 65.3
  dinatrayaṃ sveditaśca vīryavānapi jāyate //Kontext
RPSudh, 1, 80.2
  suvṛttaṃ lohapātraṃ ca jalaṃ tatrāḍhakatrayam //Kontext
RPSudh, 1, 107.2
  dinatrayaṃ taptakhalve dhautaḥ paścācca kāṃjikaiḥ //Kontext
RPSudh, 10, 18.2
  mṛtsamā mahiṣīkṣīrair divasatrayamarditā //Kontext
RPSudh, 2, 15.2
  māsatrayapramāṇena pācayedannamadhyataḥ //Kontext
RPSudh, 2, 36.2
  rasapādasamaṃ hema trayamekatra mardayet //Kontext
RPSudh, 2, 50.2
  samāṃśena śilāpṛṣṭhe yāmatrayamanāratam //Kontext
RPSudh, 2, 78.2
  yāmatrayaṃ prayatnena dhautaḥ paścād gavāṃ jalaiḥ //Kontext
RPSudh, 3, 11.1
  rucirakācaghaṭīviniveśitau sikatayaṃtravareṇa dinatrayam /Kontext
RPSudh, 3, 12.2
  magadhajāmadhunā saha guñjikātrayamitaśca sadā parisevitaḥ //Kontext
RPSudh, 3, 15.2
  viśadalohamayena ca darviṇā vighaṭayetpraharatrayasaṃmitam //Kontext
RPSudh, 3, 40.1
  tadanu tāmrarasau viniveśyatāṃ trayamidaṃ sarasaṃ ca vimarditam /Kontext
RPSudh, 4, 10.2
  evaṃ puṭatrayaṃ dattvā śuddhaṃ hema samuddharet //Kontext
RPSudh, 4, 52.2
  cullyāṃ ca kuryādatha vahnimeva yāmatrayeṇaiva supācitaṃ bhavet //Kontext
RPSudh, 7, 62.1
  dinatrayaṃ svedanakaṃ vidheyamāhṛtya tasmādvaragolakaṃ hi /Kontext
RRÅ, R.kh., 2, 28.1
  śvetāṅkoṭajaṭāvāri sūtaṃ mardyaṃ dinatrayam /Kontext
RRÅ, R.kh., 4, 8.1
  dravaiḥ sitajayantyāśca mardayeddivasatrayam /Kontext
RRÅ, R.kh., 4, 11.2
  gomūtrāntaḥ kṛtaṃ yāmaṃ naramūtrairdinatrayam //Kontext
RRÅ, R.kh., 4, 13.2
  ityādiparivartena svedayeddivasatrayam //Kontext
RRÅ, R.kh., 5, 13.2
  piṇḍe'thavādhāya ca vajravallyāḥ puṭatrayaṃ tasya rase vidadhyāt //Kontext
RRÅ, R.kh., 6, 12.1
  dravairmustabhavairmardyaṃ pṛthagdeyaṃ puṭatrayam /Kontext
RRÅ, R.kh., 6, 14.2
  deyaṃ puṭatrayaṃ kṣīrair mardayecca puṭe puṭe //Kontext
RRÅ, R.kh., 6, 25.2
  peṣayedamlavargeṇa cāmle bhāvyaṃ dinatrayam //Kontext
RRÅ, R.kh., 7, 50.1
  vāratrayaṃ tato piṣṭvā tu miśritam /Kontext
RRÅ, R.kh., 8, 25.2
  śuddhamākṣikaṃ bhāgaikaṃ bhāgaṃ tribhāgaṃ sūtakaṃ kṣiptvā trayamamlena mardayet //Kontext
RRÅ, R.kh., 8, 26.1
  tadgolaṃ pātālayantre tadā yāmatrayaṃ pacet /Kontext
RRÅ, R.kh., 8, 55.1
  sitaśarkarayāpyevaṃ puṭatraye mṛtaṃ bhavet /Kontext
RRÅ, V.kh., 1, 28.2
  niṣkatrayaṃ hemapattraṃ rasendro navaniṣkakam //Kontext
RRÅ, V.kh., 10, 16.1
  bhāgatrayaṃ śilācūrṇaṃ pṛthakpātre vinikṣipet /Kontext
RRÅ, V.kh., 10, 56.2
  sarvaṃ tadamlavargeṇa mardayeddivasatrayam //Kontext
RRÅ, V.kh., 10, 87.2
  palatrayaṃ ca bhūnāgaṃ sarvamekatra mardayet //Kontext
RRÅ, V.kh., 10, 88.1
  śoṣayecca punardeyaṃ bhūnāgānāṃ palatrayam /Kontext
RRÅ, V.kh., 11, 10.2
  tanmadhye nikṣipetsūtaṃ baddhvā pacyāddinatrayam /Kontext
RRÅ, V.kh., 12, 26.2
  tridinaṃ mardayetsūtaṃ bhūnāgaiśca dinatrayam /Kontext
RRÅ, V.kh., 13, 43.1
  sarvaṃ snuhyarkapayasā mardayeddivasatrayam /Kontext
RRÅ, V.kh., 13, 50.2
  kuṣmāṇḍasya rasaiḥ snuhyāḥ kṣīrairmardyaṃ dinatrayam /Kontext
RRÅ, V.kh., 13, 101.2
  māhiṣaṃ kāṃjikairyuktaṃ tāmrapātre dinatrayam //Kontext
RRÅ, V.kh., 14, 47.2
  tato divyauṣadhaireva mardayeddivasatrayam //Kontext
RRÅ, V.kh., 15, 4.2
  jīrṇe nāge punardeyam evaṃ vāratrayaṃ śanaiḥ /Kontext
RRÅ, V.kh., 15, 96.1
  gharme dinatrayaṃ yāvat śoṣyaṃ peṣyaṃ punaḥ punaḥ /Kontext
RRÅ, V.kh., 16, 37.2
  divyauṣadhīdravairmardyaṃ taptakhalve dinatrayam //Kontext
RRÅ, V.kh., 16, 40.2
  guhyasūtaṃ punastulyaṃ dattvā tasmindinatrayam //Kontext
RRÅ, V.kh., 16, 75.2
  mardayedamlavargeṇa taptakhalve dinatrayam //Kontext
RRÅ, V.kh., 16, 78.2
  ruddhvā dinatrayaṃ svedyaṃ karīṣatuṣavahninā //Kontext
RRÅ, V.kh., 16, 85.2
  mardyaṃ divyauṣadhīdrāvaistaptakhalve dinatrayam //Kontext
RRÅ, V.kh., 16, 93.2
  divyauṣadhīdravairmardyaṃ sarvametaddinatrayam //Kontext
RRÅ, V.kh., 16, 100.1
  sarvaṃ divyauṣadhīdrāvairmardayeddivasatrayam /Kontext
RRÅ, V.kh., 16, 104.2
  pūrvavajjāritaṃ gaṃdhaṃ kṣipettasminpalatrayam //Kontext
RRÅ, V.kh., 17, 5.1
  vanavṛntāka eteṣāṃ dravairbhāvyaṃ dinatrayam /Kontext
RRÅ, V.kh., 17, 6.2
  evaṃ dinatrayaṃ kuryād drutirbhavati nirmalā //Kontext
RRÅ, V.kh., 17, 7.1
  amlavargeṇa patrāṇi kṣiped gharme dinatrayam /Kontext
RRÅ, V.kh., 17, 23.2
  yāmatrayaṃ dhamed gāḍham adhobhāṇḍe drutiḥ patet //Kontext
RRÅ, V.kh., 17, 29.1
  raktotpalasya nīlotthadravairmardyaṃ dinatrayam /Kontext
RRÅ, V.kh., 18, 4.2
  dravaḥ punaḥ punardeyo yāvadyāmatrayaṃ bhavet //Kontext
RRÅ, V.kh., 18, 60.2
  tatastaṃ pakvabījena sārayejjāraṇātrayam //Kontext
RRÅ, V.kh., 18, 64.1
  mūṣāyantre samaṃ jāryaṃ sārayetsāraṇātrayam /Kontext
RRÅ, V.kh., 18, 70.1
  punaḥ sāryaṃ punarjāryam evaṃ vāratraye kṛte /Kontext
RRÅ, V.kh., 18, 81.1
  sāritaṃ jāritaṃ kuryātpūrvavacchṛṅkhalātrayam /Kontext
RRÅ, V.kh., 18, 134.1
  bhāgatrayaṃ śuddhasūtaṃ bhāgaikaṃ mṛtavajrakam /Kontext
RRÅ, V.kh., 19, 61.3
  pakṣatrayaṃ dhānyarāśau kṣipeddhiṃgu bhavettataḥ //Kontext
RRÅ, V.kh., 19, 63.2
  tatsarvaṃ pūrvavadbaddhaṃ carmaṇā divasatrayam //Kontext
RRÅ, V.kh., 19, 92.1
  palatrayaṃ paced bhaktaṃ samyagrājānnataṇḍulam /Kontext
RRÅ, V.kh., 19, 103.1
  veṣṭayenmallikāpuṣpaistadbhāṃḍaṃ divasatrayam /Kontext
RRÅ, V.kh., 19, 129.2
  kṣaudraṃ niṣkatrayaṃ yojyaṃ sarvamekatra lolayet //Kontext
RRÅ, V.kh., 20, 12.1
  jalakumbhyā dravaiḥ sūtaṃ mardayeddivasatrayam /Kontext
RRÅ, V.kh., 20, 22.1
  aṃdhamūṣāgataṃ dhāmyamevaṃ vāratraye kṛte /Kontext
RRÅ, V.kh., 20, 50.1
  karkoṭī lāṅgalīkaṃdadravairmardyaṃ dinatrayam /Kontext
RRÅ, V.kh., 20, 56.1
  haṃsapādīkṣīrakaṃdadravairmardyaṃ dinatrayam /Kontext
RRÅ, V.kh., 20, 65.0
  evaṃ puṭatraye pakvaṃ tattāmraṃ kāṃcanaṃ bhavet //Kontext
RRÅ, V.kh., 20, 68.2
  āraktasnukpayobhistanmardayeddivasatrayam //Kontext
RRÅ, V.kh., 20, 87.2
  mardyaṃ rudantikādrāvairavicchinnaṃ dinatrayam //Kontext
RRÅ, V.kh., 20, 102.2
  vāratrayaṃ kṣipettasmin vaṭikāṃ vedhanānmukham //Kontext
RRÅ, V.kh., 3, 78.1
  etābhyāṃ gandhakaṃ bhāvyaṃ gharme vāratrayaṃ punaḥ /Kontext
RRÅ, V.kh., 3, 92.1
  etaiḥ samastairvyastairvā dolāyantre dinatrayam /Kontext
RRÅ, V.kh., 3, 101.1
  saghṛtair mahiṣīkṣīrairmardyaṃ deyaṃ puṭatrayam /Kontext
RRÅ, V.kh., 4, 3.2
  bhāgatrayaṃ śuddhasūtaṃ bhāgaikaṃ śuddhahāṭakam //Kontext
RRÅ, V.kh., 4, 66.2
  ruddhvā gajapuṭe pacyādevaṃ vāratrayaṃ kṛte //Kontext
RRÅ, V.kh., 4, 74.2
  mūlapatraphalaṃ bilvācchākavṛkṣācca tattrayam /Kontext
RRÅ, V.kh., 4, 76.2
  ruddhvā gajapuṭe pacyādevaṃ vāratraye kṛte //Kontext
RRÅ, V.kh., 4, 80.2
  evaṃ vāratrayaṃ kuryād divyaṃ bhavati kāñcanam //Kontext
RRÅ, V.kh., 4, 84.2
  evaṃ puṭatrayaṃ deyaṃ divyaṃ bhavati kāñcanam //Kontext
RRÅ, V.kh., 4, 89.2
  ruddhvā tīvrāgninā dhāmyamevaṃ vāratraye kṛte //Kontext
RRÅ, V.kh., 4, 91.2
  dvipalaṃ pāradaṃ śuddhaṃ śuddhaṃ hemapalatrayam //Kontext
RRÅ, V.kh., 4, 115.2
  ruddhvā dhametpuṭedvātha evaṃ vāratraye kṛte //Kontext
RRÅ, V.kh., 4, 126.2
  tīkṣṇaṃ dvayaṃ trayaṃ ghoṣamāraṃ bhāgacatuṣṭayam //Kontext
RRÅ, V.kh., 4, 134.2
  ruddhvā gajapuṭe pacyādevaṃ vāratraye kṛte //Kontext
RRÅ, V.kh., 4, 145.2
  evaṃ vāratrayaṃ kuryāddivyaṃ bhavati kāñcanam //Kontext
RRÅ, V.kh., 4, 149.2
  evaṃ puṭatraye datte divyaṃ bhavati kāṃcanam //Kontext
RRÅ, V.kh., 4, 160.2
  evaṃ dinatrayaṃ kuryājjāyate bhasmasūtakaḥ //Kontext
RRÅ, V.kh., 4, 162.1
  ruddhvā gajapuṭe pacyādevaṃ vāratraye kṛte /Kontext
RRÅ, V.kh., 5, 5.2
  ruddhvā gajapuṭe pacyādevaṃ vāratraye kṛte //Kontext
RRÅ, V.kh., 5, 15.2
  mākṣikasya samāṃśena rājāvartaṃ dinatrayam //Kontext
RRÅ, V.kh., 5, 29.2
  evaṃ vāratrayaṃ vedhyaṃ divyaṃ bhavati kāñcanam //Kontext
RRÅ, V.kh., 6, 3.1
  devadālyāḥ śaṅkhapuṣpyā dravairmardya dinatrayam /Kontext
RRÅ, V.kh., 6, 37.1
  palaikaṃ ṭaṅkaṇaṃ piṣṭvā dvidhā kuryāttrayaṃ pṛthak /Kontext
RRÅ, V.kh., 6, 38.2
  ṭaṅkaṇaṃ rasakaṃ tālaṃ kramād dadyāt punastrayam //Kontext
RRÅ, V.kh., 6, 86.2
  pālāśamūlakvāthena mardayecca dinatrayam //Kontext
RRÅ, V.kh., 6, 112.2
  arkapatradravaiḥ pūrvaṃ ruddhvā svedyaṃ dinatrayam //Kontext
RRÅ, V.kh., 7, 2.1
  divyauṣadhadravair mardyaṃ taptakhalve dinatrayam /Kontext
RRÅ, V.kh., 7, 7.1
  pūrvaṃ yanmarditaṃ sūtaṃ tasya bhāgatrayaṃ bhavet /Kontext
RRÅ, V.kh., 7, 8.2
  mardyaṃ yāmatrayaṃ khalve chāyāśuṣkaṃ tu golakam //Kontext
RRÅ, V.kh., 7, 33.2
  dinatrayaṃ khare gharme śuktau vā nālikeraje //Kontext
RRÅ, V.kh., 7, 38.1
  nikṣipetpūrvapiṇḍe tu tadvatpacyāddinatrayam /Kontext
RRÅ, V.kh., 7, 70.1
  nāgaṃ punaḥ punardeyamevaṃ deyaṃ puṭatrayam /Kontext
RRÅ, V.kh., 7, 76.1
  liptvā tat pātanāyantre pācayeddivasatrayam /Kontext
RRÅ, V.kh., 7, 77.2
  pūrvavat pātanāyantre pācayeddivasatrayam //Kontext
RRÅ, V.kh., 7, 108.1
  punarmardyaṃ punaḥ pācyaṃ ṣaṣṭyādhikaśatatrayam /Kontext
RRÅ, V.kh., 7, 121.1
  pannagasya samaṃ svarṇaṃ trayāṇāṃ triguṇaṃ kṣipet /Kontext
RRÅ, V.kh., 7, 122.2
  jāyate pannagaṃ svarṇaṃ trayotthaṃ jāyate kramāt //Kontext
RRÅ, V.kh., 8, 18.0
  datte vāratrayaṃ vaṅge tāraṃ bhavati śobhanam //Kontext
RRÅ, V.kh., 8, 21.2
  evaṃ vāratrayaṃ kuryāttāraṃ bhavati śobhanam //Kontext
RRÅ, V.kh., 8, 40.1
  ṭaṃkaṇasya ca bhāgaikaṃ sarvametaddinatrayam /Kontext
RRÅ, V.kh., 8, 58.1
  tenaiva mardayetsūtaṃ taptakhalve dinatrayam /Kontext
RRÅ, V.kh., 8, 80.2
  mardyaṃ snuhyarkasattvābhyāṃ khalvake divasatrayam //Kontext
RRÅ, V.kh., 8, 114.2
  sarvaṃ dinatrayaṃ mardyaṃ kācakūpyāṃ niveśayet //Kontext
RRÅ, V.kh., 8, 125.2
  meṣīkṣīraistathājyaiśca khalve mardyaṃ dinatrayam //Kontext
RRÅ, V.kh., 8, 131.2
  aṃdhamūṣāgataṃ dhmātam evaṃ vāratraye kṛte /Kontext
RRÅ, V.kh., 9, 50.1
  ruddhvā vanotpalair dadyāt kramād evaṃ puṭatrayam /Kontext
RRÅ, V.kh., 9, 71.2
  haṃsapādyā dravairmardyaṃ pūrvavad divasatrayam //Kontext
RRÅ, V.kh., 9, 82.1
  tattulyaṃ pāradaṃ śuddhaṃ kṣiptvā mardyaṃ dinatrayam /Kontext
RRÅ, V.kh., 9, 84.2
  kṣiptvā kāṃcanakadrāvair mardayeddivasatrayam //Kontext
RRÅ, V.kh., 9, 86.1
  mardayettriphalādrāvais tatsarvaṃ divasatrayam /Kontext
RRÅ, V.kh., 9, 87.2
  vāsāraktāśvamārotthadrāvaiḥ khalve dinatrayam //Kontext
RRÅ, V.kh., 9, 93.2
  mardayedamlavargeṇa taptakhalve dinatrayam //Kontext
RRÅ, V.kh., 9, 94.1
  bhāgatrayaṃ hemapatram anenaiva pralepayet /Kontext
RRÅ, V.kh., 9, 101.2
  devadālīśaṅkhapuṣpīrasair mardyaṃ dinatrayam //Kontext
RRS, 11, 9.1
  śuktidvayaṃ palaṃ kecidanye śuktitrayaṃ viduḥ /Kontext
RRS, 11, 29.2
  kṣiptvā sūto muhuḥ svedyaḥ kāñjikena dinatrayam //Kontext
RRS, 11, 49.3
  samaṃ kṛtvāranālena svedayecca dinatrayam //Kontext
RRS, 11, 121.1
  vaṭakṣīreṇa sūtābhrau mardayetpraharatrayam /Kontext
RRS, 2, 124.2
  dolāyantreṇa susvinnaṃ sasyakaṃ praharatrayam /Kontext
RRS, 2, 127.1
  andhamūṣāsyamadhyasthaṃ dhmāpayetkokilatrayam /Kontext
RRS, 4, 68.1
  ahorātratrayaṃ yāvat svedayet tīvravahninā /Kontext
RRS, 5, 78.1
  aṅgakṣayā ca vaṅgaṃ ca pogarasyābhidhātrayam /Kontext
RRS, 5, 200.2
  trayaṃ samāṃśakaṃ tulyaṃ vyoṣaṃ jantughnasaṃyutam //Kontext
RRS, 8, 68.1
  jalasaindhavayuktasya rasasya divasatrayam /Kontext
RSK, 1, 3.2
  saumyādidiktrayasthaṃ yad gaurīśāpānna kāryakṛt //Kontext
RSK, 1, 27.1
  gandhakaṃ dhūmasāraṃ ca śuddhasūtaṃ samaṃ trayam /Kontext
RSK, 2, 4.2
  etat svarṇatrayaṃ devabhojyaṃ ṣoḍaśavarṇakam //Kontext
ŚdhSaṃh, 2, 11, 12.2
  vahniṃ kharataraṃ kuryādevaṃ dadyātpuṭatrayam //Kontext
ŚdhSaṃh, 2, 11, 16.2
  evaṃ velātrayaṃ dadyātkalkaṃ hemamṛtirbhavet //Kontext
ŚdhSaṃh, 2, 11, 21.2
  tena bhāgatrayaṃ tārapatrāṇi parilepayet //Kontext
ŚdhSaṃh, 2, 11, 28.3
  vāsaratrayamamlena tataḥ khalve vinikṣipet //Kontext
ŚdhSaṃh, 2, 11, 44.2
  mardayitvā puṭedvahnau dadyādevaṃ puṭatrayam //Kontext
ŚdhSaṃh, 2, 11, 45.1
  puṭatrayaṃ kumāryā ca kuṭhārakulattharasaiḥ /Kontext
ŚdhSaṃh, 2, 11, 63.2
  tato vaṭajaṭākvāthaistadvaddeyaṃ puṭatrayam //Kontext
ŚdhSaṃh, 2, 12, 12.1
  tatastu kuryāttīvrāgniṃ tadadhaḥ praharatrayam /Kontext
ŚdhSaṃh, 2, 12, 23.2
  ahorātratrayeṇa syādrase dhātucaraṃ mukham //Kontext
ŚdhSaṃh, 2, 12, 65.2
  tasyopari ghṛtānnaṃ ca bhuñjīta kavalatrayam //Kontext
ŚdhSaṃh, 2, 12, 94.1
  aṣṭabhirmaricairyuktaḥ kṛṣṇātrayayuto'thavā /Kontext
ŚdhSaṃh, 2, 12, 226.1
  vaṭīṃ guñjātrayaṃ khādetsarvājīrṇapraśāntaye /Kontext
ŚdhSaṃh, 2, 12, 270.1
  kākolī madhukaṃ māṃsī balātrayabiseṅgude /Kontext
ŚdhSaṃh, 2, 12, 285.2
  māsatrayaṃ śīlitaṃ syād valīpalitanāśanam //Kontext