Fundstellen

BhPr, 2, 3, 6.2
  tadgolakasamaṃ gandhaṃ nidadhyādadharottaram //Kontext
BhPr, 2, 3, 7.1
  golakaṃ ca tato ruddhvā śarāvadṛḍhasampuṭe /Kontext
BhPr, 2, 3, 8.2
  cūrṇayitvā tathāmlena ghṛṣṭvā kṛtvā tu golakam //Kontext
BhPr, 2, 3, 9.0
  golakena samaṃ gandhaṃ dattvā caivādharottaram //Kontext
BhPr, 2, 3, 13.1
  nidhāya sandhirodhaṃ ca kṛtvā saṃśoṣya golakam /Kontext
BhPr, 2, 3, 61.1
  gandhakenāmlaghṛṣṭena tasya kuryācca golakam /Kontext
BhPr, 2, 3, 62.2
  dhṛtvā tadgolakaṃ bhāṇḍe śarāveṇa ca rodhayet //Kontext
BhPr, 2, 3, 180.2
  dhṛtvā tadgolakaṃ prājño mṛnmūṣāsampuṭe 'dhike /Kontext
BhPr, 2, 3, 223.2
  tatra tadgolakaṃ dhṛtvā punastenaiva pūrayet //Kontext
BhPr, 2, 3, 246.1
  śaśadantaṃ samaṃ piṣṭvā vajrīkṣīreṇa golakam /Kontext
RAdhy, 1, 292.2
  tatpiṇḍyāntar vinikṣipya hīrakān kuru golakam //Kontext
RAdhy, 1, 306.2
  kṣiptvātha golakaṃ kṛtvā vajramūṣāntare kṣipet //Kontext
RAdhy, 1, 330.2
  piṣṭasya kṣiptvaināṃ pīṭhīṃ kṛtvā ca golakam //Kontext
RArṇ, 11, 28.0
  golako bhavati kṣipraṃ sarvasiddhipradāyakaḥ //Kontext
RArṇ, 11, 54.2
  ṣaṣṭhe tu golakākāraḥ kramājjīrṇasya lakṣaṇam //Kontext
RArṇ, 12, 61.2
  rasagrāsaṃ tato dattvā mardanādgolakaṃ kuru //Kontext
RArṇ, 12, 92.1
  mṛtagolakamāṣaikaṃ māṣaikaṃ hemagolakam /Kontext
RArṇ, 12, 319.2
  golakaṃ kārayitvā tu vārimadhye nidhāpayet //Kontext
RArṇ, 12, 369.2
  śailavārivarasiddhagolakaṃ sundaraṃ hy amararañjakaṃ śubham //Kontext
RArṇ, 12, 370.1
  kāntahemaravicandram abhrakaṃ vajraratnam ahirājagolakam /Kontext
RArṇ, 12, 380.1
  kardamaṃ ca kumāryāśca rasena kṛtagolakam /Kontext
RArṇ, 14, 54.1
  golakaṃ dhārayedvaktre varṣamekaṃ yadi priye /Kontext
RArṇ, 14, 58.2
  taṃ khoṭaṃ sūkṣmacūrṇaṃ tu drutasūtena golakam //Kontext
RArṇ, 14, 59.1
  mṛtavajrasya bhāgaikaṃ bhāgāś catvāri golakam /Kontext
RArṇ, 14, 93.2
  taṃ khoṭaṃ sūkṣmacūrṇaṃ tu drutasūtena golakam //Kontext
RArṇ, 14, 103.1
  taptakhalle tu saṃmardya golako bhavati kṣaṇāt /Kontext
RArṇ, 14, 109.2
  mardayenmātuluṅgāmlaiḥ golako bhavati kṣaṇāt //Kontext
RArṇ, 14, 111.2
  taṃ khoṭaṃ sūkṣmacūrṇaṃ tu drutasūtena golakam //Kontext
RArṇ, 14, 114.0
  mardayenmātuluṅgāmlaiḥ golako bhavati kṣaṇāt //Kontext
RArṇ, 14, 134.1
  mṛtavajrasya bhāgaikaṃ caturbhāgaṃ ca golakam /Kontext
RArṇ, 15, 125.2
  golakaṃ kārayettena mardayitvā drutaṃ kṛtam //Kontext
RArṇ, 15, 127.1
  sūkṣmapiṇḍīkṛtaṃ sarvaṃ tena liptvā tu golakam /Kontext
RArṇ, 15, 130.2
  saptasaṃkalikād ūrdhvaṃ kṛtvā vaktre tu golakam /Kontext
RArṇ, 15, 132.1
  viśuddhaṃ golakaṃ kṛtvā mūkamūṣāgataṃ puṭet /Kontext
RArṇ, 15, 143.1
  yāmatrayaṃ mardayitvā golakaṃ kārayed budhaḥ /Kontext
RArṇ, 15, 151.1
  yāmatrayaṃ mardayitvā golakaṃ kārayettataḥ /Kontext
RArṇ, 15, 186.0
  dvitīyaṃ golakaṃ vakṣye piṣṭikāstambhamuttamam //Kontext
RArṇ, 16, 6.3
  amlavargasamāyuktaṃ golakaṃ kārayet priye //Kontext
RArṇ, 16, 56.2
  mākṣikakalkabhāgaikaṃ catvāro golakasya ca /Kontext
RArṇ, 16, 101.1
  vaṅgatārābhrarasakasnukkṣīrakṛtagolakam /Kontext
RArṇ, 6, 111.1
  ekatra peṣayettattu kāntagolakaveṣṭitam /Kontext
RCint, 6, 25.1
  śuddhasūtasamaṃ svarṇaṃ khalve kṛtvā tu golakam /Kontext
RCint, 8, 32.1
  śuddhaṃ rasaṃ samaviṣaṃ praharaṃ vimardya tadgolakaṃ kanakacāruphale nidhāya /Kontext
RCint, 8, 42.2
  yadvā dugdhe golakaṃ pācayitvā dadyād dugdhaṃ pippalībhiḥ kṣaye tat //Kontext
RCūM, 10, 47.2
  sattvasya golakaṃ taptaṃ sasyasaṃyuktakāñjike //Kontext
RCūM, 12, 60.2
  bhūrje taṃ golakaṃ kṛtvā sūtreṇāveṣṭya yatnataḥ //Kontext
RHT, 14, 6.2
  eṣaḥ mṛtasūtarājo golakavadbhavati ca sa sukhādhmātaḥ //Kontext
RMañj, 3, 26.1
  tadgolake kṣipedvajraṃ ruddhvā gajapuṭe pacet /Kontext
RMañj, 3, 59.2
  mahiṣīmalasammiśraṃ vidhāyāsyātha golakam //Kontext
RMañj, 5, 5.1
  śuddhasūtasamaṃ hema khalve kuryācca golakam /Kontext
RMañj, 5, 9.1
  saṃmardya kāñcanadrāvairdinaṃ kṛtvātha golakam /Kontext
RMañj, 5, 13.1
  tadgolakasamaṃ gandhaṃ cūrṇaṃ dadyādadhopari /Kontext
RMañj, 6, 14.1
  sarvaṃ tadgolakaṃ kṛtvā kāñjikenāvaśoṣayet /Kontext
RMañj, 6, 255.2
  saṃmardya golakaṃ sārdraṃ dhattūrair veṣṭayeddalaiḥ //Kontext
RPSudh, 2, 42.1
  kācaṭaṃkaṇayogena dhmāpitaṃ taṃ ca golakam /Kontext
RPSudh, 2, 67.2
  lepayetsaptavārāṇi bhūgarte golakaṃ nyaset //Kontext
RPSudh, 2, 73.2
  tatastadgolakaṃ kṛtvā kharparopari vinyaset //Kontext
RPSudh, 2, 77.1
  etāsāṃ svarasaiḥ paṅkair lepayetsūtagolakam /Kontext
RPSudh, 3, 61.2
  tasyāṃ nidhāyātha rasasya golakaṃ taṃ sveditaṃ cāmlarasena samyak //Kontext
RPSudh, 5, 47.2
  satvasya golakānevaṃ taptānevaṃ tu kāṃjike //Kontext
RPSudh, 7, 60.2
  bhūrjapatramabhiveṣṭya golake golakopari niveṣṭya sūtrataḥ //Kontext
RPSudh, 7, 60.2
  bhūrjapatramabhiveṣṭya golake golakopari niveṣṭya sūtrataḥ //Kontext
RPSudh, 7, 61.1
  vastreṇa saṃveṣṭya tataḥ prayatnād dolākhyayaṃtre'tha niveśya golakam /Kontext
RPSudh, 7, 62.1
  dinatrayaṃ svedanakaṃ vidheyamāhṛtya tasmādvaragolakaṃ hi /Kontext
RRÅ, R.kh., 4, 17.1
  tanmadhye golakaṃ kṣiptvā dviyāmaṃ svedayellaghu /Kontext
RRÅ, R.kh., 4, 34.2
  liptam aṅgulamānena sarvataḥ śoṣya golakam //Kontext
RRÅ, R.kh., 5, 32.1
  tulyaṃ snuhīpayaḥ piṣṭvā vajraṃ tadgolake kṣipet /Kontext
RRÅ, R.kh., 5, 38.2
  gajadantasamaṃ piṣṭvā vajrīdugdhena golakam //Kontext
RRÅ, R.kh., 5, 47.1
  tataścottaravāruṇyāḥ pañcāṅge golake kṣipet /Kontext
RRÅ, R.kh., 5, 47.2
  ruddhvā mūṣāpuṭe pacyāduddhṛtya golake punaḥ //Kontext
RRÅ, R.kh., 7, 27.2
  tadgolakaṃ vastre baddhvā dolāyantre kulatthakvāthe dinamekaṃ pacet /Kontext
RRÅ, R.kh., 8, 17.2
  śuddhasūtaṃ samaṃ svarṇaṃ khalve kuryācca golakam //Kontext
RRÅ, R.kh., 8, 42.2
  haridrāgolake kṣiptvā golaṃ hayapurīṣake //Kontext
RRÅ, R.kh., 8, 97.2
  śirīṣarajanīcūrṇaiḥ kumāryāḥ śubhagolakam //Kontext
RRÅ, V.kh., 17, 62.2
  snuhyarkapayasā ślakṣṇaṃ piṣṭvā tadgolakaṃ kṣipet //Kontext
RRÅ, V.kh., 2, 37.1
  golake nikṣipedruddhvā mūṣāṃ tīvrānale dhamet /Kontext
RRÅ, V.kh., 20, 29.1
  golakaṃ tāpayettatra vaṃkanālena taṃ dhaman /Kontext
RRÅ, V.kh., 20, 128.1
  tadgolakaṃ viśoṣyātha kalke bhūnāgasaṃbhave /Kontext
RRÅ, V.kh., 3, 29.1
  tadgolake kṣipedvajraṃ ruddhvā mūṣāṃ dhamed dṛḍham /Kontext
RRÅ, V.kh., 3, 33.2
  tadgolake kṣipedvajraṃ ruddhvā gajapuṭe pacet //Kontext
RRÅ, V.kh., 3, 36.2
  tadgolake kṣipedvajramandhamūṣāgataṃ dhamet //Kontext
RRÅ, V.kh., 3, 41.1
  snuhīkṣīreṇa vimalāṃ piṣṭvā tadgolake kṣipet /Kontext
RRÅ, V.kh., 3, 52.2
  piṣṭvā tadgolake vajraṃ pūrvapakvaṃ vinikṣipet //Kontext
RRÅ, V.kh., 4, 38.3
  dinānte golakaṃ kṛtvā bījair divyagaṇodbhavaiḥ //Kontext
RRÅ, V.kh., 6, 115.1
  mardayettaptakhalve tu yāvadbhavati golakaḥ /Kontext
RRÅ, V.kh., 7, 8.2
  mardyaṃ yāmatrayaṃ khalve chāyāśuṣkaṃ tu golakam //Kontext
RRÅ, V.kh., 7, 82.2
  golakaṃ bandhayedvastre dolāyantre tryahaṃ pacet //Kontext
RRÅ, V.kh., 7, 93.1
  golakasya caturbhāgā bhāgaikaṃ mṛtavajrakam /Kontext
RRÅ, V.kh., 8, 46.1
  golakasya caturbhāgā bhāgaikaṃ mṛtavajrakam /Kontext
RRÅ, V.kh., 8, 68.1
  golakasya caturbhāgā bhāgaikaṃ mṛtavajrakam /Kontext
RRÅ, V.kh., 9, 20.2
  mardayedamlayogena dinānte taṃ ca golakam //Kontext
RRS, 11, 106.1
  tridinaṃ mardayitvā ca golakaṃ taṃ rasodbhavam /Kontext
RRS, 2, 45.1
  sattvasya golakaṃ dhmātaṃ sasyasaṃyuktakāñjike /Kontext
RRS, 4, 66.2
  bhūrje taṃ golakaṃ kṛtvā sūtreṇāveṣṭya yatnataḥ //Kontext
RSK, 1, 40.1
  vidhāya golakaṃ samyaṅmṛnmūṣāsampuṭe kṣipet /Kontext
RSK, 2, 7.1
  amlena mardayitvā tu kṛtvā tasya ca golakam /Kontext
RSK, 2, 7.2
  gandhakaṃ golakasamaṃ vinikṣipyādharottaram //Kontext
ŚdhSaṃh, 2, 11, 5.2
  tadgolakasamaṃ gandhaṃ nidadhyādadharottaram //Kontext
ŚdhSaṃh, 2, 11, 6.1
  golakaṃ ca tato rundhyāccharāvadṛḍhasaṃpuṭe /Kontext
ŚdhSaṃh, 2, 11, 8.1
  cūrṇayitvā tathāmlena ghṛṣṭvā kṛtvā ca golakam /Kontext
ŚdhSaṃh, 2, 11, 8.2
  golakena samaṃ gandhaṃ dattvā caivādharottaram //Kontext
ŚdhSaṃh, 2, 11, 30.1
  gandhakenāmlaghṛṣṭena tasya kuryācca golakam /Kontext
ŚdhSaṃh, 2, 11, 31.2
  dhṛtvā tadgolakaṃ bhāṇḍe śarāveṇa ca rodhayet //Kontext
ŚdhSaṃh, 2, 11, 34.1
  dinaikaṃ golakaṃ kuryādardhagandhena lepayet /Kontext
ŚdhSaṃh, 2, 11, 87.1
  tatastu meṣadugdhasya pañcāṅge golakaṃ kṣipet /Kontext
ŚdhSaṃh, 2, 12, 40.1
  dhṛtvā taṃ golakaṃ prājño mṛnmūṣāsaṃpuṭe'dhike /Kontext