References

RArṇ, 15, 168.1
  mukhaṃ tasyā dṛḍhaṃ baddhvā loṇamṛttikayā punaḥ /Context
RArṇ, 16, 104.1
  baddhvā mūṣāmukhaṃ devi saṃdhilepaṃ tu kārayet /Context
RArṇ, 16, 105.1
  mukhaṃ tasyāśca mūṣāyā baddhvā loṇamṛdā tataḥ /Context
RRÅ, R.kh., 4, 34.1
  tataḥ kandasya majjābhirmukhaṃ baddhvā mṛdā dṛḍham /Context
RRÅ, V.kh., 15, 113.2
  saptaśṛṅkhalikāyogānmukhaṃ baddhvātha bandhayet //Context
RRÅ, V.kh., 15, 127.1
  ityevaṃ saptadhā kuryānmukhaṃ baddhvātha bandhayet /Context
RRÅ, V.kh., 15, 128.2
  jīrṇe raṃjanasāraṇāmukhamatho baddhvātha baddhvā rasaṃ kuryātkāṃcanamabhramerusadṛśaṃ dānāya bhogāya vai //Context
RRÅ, V.kh., 16, 36.1
  saptaśṛṅkhalikāyogānmukhaṃ baddhvātha bandhayet /Context
RRÅ, V.kh., 16, 63.0
  mukhaṃ baddhvā rasaṃ baddhvā koṭivedhī bhaved rasaḥ //Context
RRÅ, V.kh., 16, 73.2
  mukhaṃ baddhvā rasaṃ baddhvā lakṣavedhī bhavedrasaḥ //Context
RRÅ, V.kh., 16, 83.2
  tadvacca jāraṇā kāryā mukhaṃ baddhvātha bandhayet //Context
RRÅ, V.kh., 16, 97.1
  tadvacca jāraṇā kāryā mukhaṃ baddhvātha bandhayet /Context
RRÅ, V.kh., 16, 120.1
  mukhaṃ baddhvā rasaṃ baddhvā tāre vedhaṃ pradāpayet /Context
RRÅ, V.kh., 18, 61.1
  mūṣāyantre tu tajjāryaṃ mukhaṃ baddhvātha bandhayet /Context
RRÅ, V.kh., 18, 64.2
  mukhaṃ baddhvā rasaṃ baddhvā sahasrāṃśena vedhayet /Context
RRÅ, V.kh., 18, 67.1
  jārito'tha mukhaṃ baddhvā rasaṃ baddhvātha vedhayet /Context
RRÅ, V.kh., 18, 70.2
  mukhaṃ baddhvā rasaṃ baddhvā lakṣavedhī bhavedrasaḥ //Context
RRÅ, V.kh., 18, 72.2
  mukhaṃ baddhvā rasaṃ baddhvā nāgatailena vedhayet /Context
RRÅ, V.kh., 18, 78.1
  mukhaṃ baddhvā rasaṃ baddhvā koṭivedhī bhavettu saḥ /Context
RRÅ, V.kh., 18, 79.3
  tridhā taṃ pūrvavajjāryaṃ mukhaṃ baddhvātha bandhayet //Context
RRÅ, V.kh., 18, 81.2
  mukhaṃ baddhvā rasaṃ baddhvā ayutāṃśena vedhayet //Context
RRÅ, V.kh., 18, 84.1
  catasraḥ śṛṅkhalā yāvanmukhaṃ baddhvātha bandhayet /Context
RRÅ, V.kh., 18, 86.0
  mukhaṃ baddhvā rasaṃ baddhvā koṭivedhī bhavedrasaḥ //Context
RRÅ, V.kh., 18, 96.1
  mukhaṃ baddhvā rasaṃ baddhvā koṭivedhī bhavedrasaḥ /Context
RRÅ, V.kh., 18, 116.2
  triguṇena tu tenaiva mukhaṃ baddhvātha bandhayet //Context
RRÅ, V.kh., 18, 121.2
  mukhaṃ baddhvā rasaṃ baddhvā paścādvedhaṃ prakalpayet //Context
RRÅ, V.kh., 18, 142.2
  tataśca jāritaṃ kuryānmukhaṃ baddhvātha bandhayet /Context
RRÅ, V.kh., 18, 149.2
  sārite jāraṇā kāryā mukhaṃ baddhvātha bandhayet /Context
RRÅ, V.kh., 18, 179.1
  mukhaṃ baddhvā rasaṃ baddhvā dhūmavedhī bhavettu tat /Context
RRÅ, V.kh., 18, 180.1
  kartavyāstriprakārā vai mukhaṃ baddhvātha bandhayet /Context
RRÅ, V.kh., 20, 61.2
  mukhaṃ baddhvā niyuñjīta tāre tāmre bhujaṃgame //Context