Fundstellen

RArṇ, 14, 6.1
  naṣṭapiṣṭaṃ catuṣkaṃ tadandhayitvā puṭettataḥ /Kontext
RArṇ, 14, 52.1
  mūṣāmadhye tu nikṣipya andhayitvā prayatnataḥ /Kontext
RArṇ, 15, 58.1
  andhayitvā dhameddevi khoṭo bhavati śobhanaḥ /Kontext
RCint, 6, 31.2
  kaṇṭavedhyaṃ tāmrapatram andhayitvā puṭe pacet //Kontext
RPSudh, 2, 20.1
  mūṣāmadhye rasaṃ muktvā cāndhayed anyamūṣayā /Kontext
RPSudh, 2, 47.2
  lohasaṃpuṭamūṣāyāmandhitaṃ madhyasaṃsthitam //Kontext
RRÅ, R.kh., 4, 30.1
  ravikṣīrairdinaṃ mardyam andhayitvā ca bhūdhare /Kontext
RRÅ, R.kh., 8, 38.2
  śoṣayedandhayet taṃ ca triṃśadvanyopalaiḥ pacet //Kontext
RRÅ, R.kh., 8, 94.1
  palāśotthadravairvātha golayitvāndhayetpuṭe /Kontext
RRÅ, V.kh., 10, 7.1
  cūrṇitaṃ dvaṃdvaliptāyāṃ mūṣāyāṃ cāndhitaṃ dhamet /Kontext
RRÅ, V.kh., 12, 18.1
  vajramūṣāndhitaṃ pacyātkarīṣāgnau dināvadhi /Kontext
RRÅ, V.kh., 12, 75.3
  snuhīkṣīraistato mardyaṃ yāmaikaṃ cāndhitaṃ dhamet //Kontext
RRÅ, V.kh., 13, 56.1
  sauvīraṃ tīkṣṇacūrṇaṃ ca mūṣāyāmandhayet samam /Kontext
RRÅ, V.kh., 14, 22.1
  āvartya dvaṃdvaliptāyāṃ mūṣāyāmandhitaṃ punaḥ /Kontext
RRÅ, V.kh., 14, 49.2
  brahmapuṣpadravamardyaṃ dinaikaṃ cāndhayetpunaḥ //Kontext
RRÅ, V.kh., 14, 54.1
  dvandvamelāpaliptāyāṃ mūṣāyāmandhitaṃ dhamet /Kontext
RRÅ, V.kh., 16, 11.2
  vajramūṣāndhitaṃ dhmātaṃ satvaṃ bhavati śobhanam //Kontext
RRÅ, V.kh., 16, 30.1
  bhūnāgatailaliptāyāṃ mūṣāyāṃ cāndhitaṃ puṭet /Kontext
RRÅ, V.kh., 16, 31.2
  athavā biḍaliptāyāṃ mūṣāyāṃ cāndhitaṃ puṭet //Kontext
RRÅ, V.kh., 16, 49.2
  tridinānte samuddhṛtya vajramūṣāndhitaṃ puṭet //Kontext
RRÅ, V.kh., 16, 81.2
  dvaṃdvamelāpaliptāyāṃ mūṣāyāṃ cāndhitaṃ dhamet //Kontext
RRÅ, V.kh., 16, 86.1
  tato nigalaliptāyāṃ mūṣāyāṃ cāndhitaṃ puṭet /Kontext
RRÅ, V.kh., 18, 58.2
  ṣoḍaśāṃśaṃ rasātsarvaṃ liptamūṣāndhitaṃ puṭet //Kontext
RRÅ, V.kh., 18, 100.1
  dvaṃdvamelāpaliptāyāṃ mūṣāyāṃ cāndhitaṃ dhamet /Kontext
RRÅ, V.kh., 18, 102.2
  nikṣiped dvaṃdvaliptāyāṃ mūṣāyāṃ cāndhitaṃ dhamet //Kontext
RRÅ, V.kh., 18, 146.1
  dvaṃdvamelāpaliptāyāṃ mūṣāyāṃ cāndhitaṃ dhamet /Kontext
RRÅ, V.kh., 3, 26.3
  marditaṃ taptakhalve tu vajramūṣāndhitaṃ pacet //Kontext
RRÅ, V.kh., 4, 129.2
  nāgābhraṃ vātha vaṅgābhramandhayitvā dhameddhaṭhāt //Kontext
RRÅ, V.kh., 6, 75.1
  samāṃśaṃ cāndhitaṃ dhāmyaṃ divyaṃ bhavati kāñcanam /Kontext
RRÅ, V.kh., 7, 51.1
  mardyamunmattakadrāvairdinaikaṃ cāndhitaṃ dhamet /Kontext
RRÅ, V.kh., 7, 102.1
  tīkṣṇaṃ śulbaṃ samaṃ cūrṇya vajramūṣāndhitaṃ dhamet /Kontext
RRÅ, V.kh., 7, 115.2
  tulyāṃśe saṃpuṭe hemni liptvā mūṣāndhitaṃ dhamet //Kontext
RRÅ, V.kh., 7, 118.2
  andhitaṃ bhūdhare pacyādyāvadyāmacatuṣṭayam //Kontext
RRÅ, V.kh., 8, 13.2
  pūrvakalkena saṃtulyaṃ samāloḍyāndhitaṃ puṭet //Kontext
RRÅ, V.kh., 8, 47.1
  andhitaṃ bhūdhare pacyāddinānte tatsamuddharet /Kontext
RRÅ, V.kh., 8, 54.2
  tulyena tīkṣṇacūrṇena mardayeccāndhitaṃ dhamet //Kontext
RRÅ, V.kh., 8, 110.1
  kācaṃ ṭaṃkaṇakaṃ dattvā mūṣāyāṃ cāndhitaṃ dhamet /Kontext
RRÅ, V.kh., 9, 43.1
  mardayettaptakhalve tu vajramūṣāndhitaṃ pacet /Kontext
RRÅ, V.kh., 9, 82.2
  devadālyā dravairevaṃ tadgolaṃ cāndhitaṃ puṭet //Kontext
RRÅ, V.kh., 9, 104.1
  tadbhasmasūtakaṃ tulyaṃ vajramūṣāndhitaṃ dhamet /Kontext
RRÅ, V.kh., 9, 107.1
  tadbhasma gaṃdhakaṃ tulyaṃ vajramūṣāndhitaṃ dhamet /Kontext