References

BhPr, 1, 8, 172.2
  suvṛttāḥ phalasampūrṇāstejoyuktā bṛhattarāḥ //Context
RAdhy, 1, 438.1
  ṣaḍbhirmāsaiḥ sa jāyeta sutejā nirmalo'kṣayaḥ /Context
RArṇ, 11, 105.2
  ātmānamutthitaṃ paśyet divyatejomahābalam //Context
RArṇ, 11, 143.2
  divyatejā mahākāyo divyadṛṣṭir mahābalaḥ //Context
RArṇ, 11, 200.1
  ārdratvaṃ ca ghanatvaṃ ca tejogauravacāpalam /Context
RArṇ, 11, 202.1
  gurutvam aruṇatvaṃ ca tejasā sūryasaṃnibham /Context
RArṇ, 12, 89.2
  prajāpatiḥ kṛṣṇatejāḥ kṣaṇādbadhnāti sūtakam //Context
RArṇ, 14, 155.2
  bahubhiścaiva mūṣābhistejaḥpuñjo 'bhijāyate //Context
RArṇ, 16, 24.2
  tiryagūrdhvamadhovyāpitejaḥpuñjena pūritam //Context
RCūM, 14, 89.2
  satejāṃsi hi romāṇi kāntaṃ tadromakaṃ matam //Context
RPSudh, 5, 70.2
  nīlaṃ marakatacchāyaṃ tejoyuktaṃ praśasyate //Context
RRÅ, R.kh., 4, 47.1
  mādhuryagauravopetaḥ tejasā bhāskaropamaḥ /Context
RRÅ, V.kh., 12, 22.0
  tejaḥpuñjo raso baddho bālārkasadṛśo bhavet //Context
RRÅ, V.kh., 19, 6.3
  jāyante padmarāgāṇi divyatejomayāni ca //Context
RRS, 11, 52.1
  svedayedāsavāmlena vīryatejaḥpravṛddhaye /Context