Fundstellen

BhPr, 2, 3, 64.1
  kramavṛddhyāgninā samyag yāvadyāmacatuṣṭayam /Kontext
BhPr, 2, 3, 197.1
  smṛtyojorūpado vṛṣyo vṛddhikṛddhātuvarddhanaḥ /Kontext
BhPr, 2, 3, 218.1
  rogān hanti draḍhayati vapurvīryavṛddhiṃ vidhatte tāruṇyāḍhyaṃ ramayati śataṃ yoṣitāṃ nityameva /Kontext
BhPr, 2, 3, 228.2
  śodhitaṃ kurute kāntiṃ vīryavṛddhiṃ tathāyuṣam //Kontext
RArṇ, 11, 156.2
  uttarottaravṛddhyā tu jārayet tatra pannagam //Kontext
RArṇ, 12, 191.3
  candravṛddhyābhivardheran kṣīyeran tatkṣayeṇa tu //Kontext
RArṇ, 12, 192.2
  nirgacchati mahīṃ bhittvā candravṛddhyā vivardhate //Kontext
RArṇ, 14, 8.0
  ekottarakrame vṛddhyā saṃkalaiḥ krāmayettataḥ //Kontext
RArṇ, 14, 14.0
  evaṃ ca kramavṛddhyāsya saṃkalīdaśabandhanam //Kontext
RArṇ, 17, 52.2
  gṛhītvā kramavṛddhyā tu śulvapattrāṇi lepayet //Kontext
RArṇ, 8, 65.1
  rasakābhraṃ kāntatāmre bhāgavṛddhyā dhamettataḥ /Kontext
RājNigh, 13, 38.2
  kāntāśmalohaguṇavṛddhi yathākrameṇa dārḍhyāṅgakāntikacakārṣṇyavirogadāyi //Kontext
RājNigh, 13, 97.2
  rasāñjanaṃ rase yogyaṃ stanyavṛddhikaraṃ param //Kontext
RCint, 3, 193.2
  sūtasya guñjāvṛddhyā māṣakamātraṃ parā mātrā //Kontext
RCint, 4, 30.1
  vṛṣyamāyuṣkaraṃ śukravṛddhisantānakārakam /Kontext
RCint, 5, 23.2
  agnikārī mahānuṣṇo vīryavṛddhiṃ karoti ca //Kontext
RCint, 6, 7.2
  viśudhyati varaṃ kiṃcid varṣavṛddhiśca jāyate //Kontext
RCint, 6, 67.1
  yavavṛddhyā prayoktavyaṃ hema guñjāṣṭakaṃ raviḥ /Kontext
RCint, 6, 71.4
  kṣīṇānāṃ puṣṭikāri sphuṭam atikaraṇaṃ kāraṇaṃ vīryavṛddheḥ //Kontext
RCint, 7, 31.1
  ṣaṣṭhe ca saptame caiva kramavṛddhyā vivardhayet /Kontext
RCint, 7, 69.3
  tathāpi guṇavṛddhiḥ syācchodhanena viśeṣataḥ //Kontext
RCint, 8, 39.2
  rasasaṃkhyānpuṭāndadyādgandhairvā vīryavṛddhaye //Kontext
RCint, 8, 101.0
  raktidvādaśakād ūrdhvaṃ vṛddhirasya bhayapradā //Kontext
RCint, 8, 187.1
  ādau raktidvitayaṃ dvitīyavṛddhau tu raktikātritayam /Kontext
RCint, 8, 259.1
  vīryavṛddhikaraṃ śreṣṭhaṃ rāmāśatasukhapradam /Kontext
RMañj, 2, 37.1
  idamevāyuṣo vṛddhiṃ kartuṃ nānyadalaṃ bhavet /Kontext
RMañj, 3, 12.3
  agnisaṃdīpanaṃ śreṣṭhaṃ vīryavṛddhiṃ karoti ca //Kontext
RMañj, 3, 15.2
  agnisaṃdīpanaṃ śreṣṭhaṃ vīryavṛddhiṃ karoti ca //Kontext
RMañj, 3, 54.2
  vṛṣyamāyuṣkaraṃ śukravṛddhisantānakārakam //Kontext
RMañj, 4, 17.1
  ṣaṣṭhe ca saptame caiva kramavṛddhyā vivardhayet /Kontext
RMañj, 4, 19.1
  vṛddhyāṃ hānyāṃ ca dātavyaṃ caturthasaptake tathā /Kontext
RMañj, 6, 313.1
  kāsaśvāsamahātisāraśamanaṃ mandāgnisaṃdīpanaṃ dhātorvṛddhikaraṃ rasāyanavaraṃ nāstyanyadasmātparam /Kontext
RPSudh, 2, 15.1
  lāvakākhye puṭe samyak kramavṛddhyā śataṃ puṭet /Kontext
RPSudh, 2, 26.2
  puṭānyevaṃ pradeyāni ekaikotpalavṛddhitaḥ //Kontext
RPSudh, 3, 34.2
  kavalitaḥ kṣayarogagaṇāpaho madanavṛddhikaraḥ paramo nṛṇām //Kontext
RRÅ, R.kh., 4, 48.2
  valipalitavināśaṃ sevanādvīryavṛddhiṃ sthiramapi kurute yaḥ kāminīnāṃ prasaṅge //Kontext
RRÅ, R.kh., 5, 9.2
  agnikārī mahānuṣṇo vīryavṛddhiṃ karoti ca //Kontext
RRÅ, R.kh., 8, 91.2
  āyuṣkīrtiṃ vīryavṛddhiṃ karoti sevanātsadā //Kontext
RRÅ, V.kh., 14, 82.1
  abhrasattvaṃ raviṃ nāgaṃ kramavṛddhyā vicūrṇayet /Kontext
RRÅ, V.kh., 14, 89.1
  vimalā tālakaṃ tīkṣṇaṃ bhāgavṛddhyā vicūrṇayet /Kontext
RRÅ, V.kh., 19, 135.2
  yasminkasminbhave dravye dhānye vā vṛddhikārakam //Kontext
RRÅ, V.kh., 20, 13.2
  utpalaikaikavṛddhyā tu viṃśadvāraṃ puṭaiḥ pacet //Kontext
RRÅ, V.kh., 5, 37.1
  gairikaṃ bhāgavṛddhyāṃśamāranālena peṣayet /Kontext
RRÅ, V.kh., 6, 67.2
  rasagandhaśilā bhāgānkramavṛddhyā vimardayet //Kontext
RRS, 5, 3.2
  gāṅgeyaṃ cātha rūpyaṃ gadaharamajarākāri mehāpahāri kṣīṇānāṃ puṣṭikāri sphuṭamatikaraṇaṃ vīryavṛddhiprakāri //Kontext