Fundstellen

RArṇ, 12, 33.1
  kāmayet kāminīnāṃ tu sahasraṃ divasāntare /Kontext
RArṇ, 12, 366.2
  vigatasakaladoṣaḥ sarvadigdivyacakṣuḥ madana iva sukāntiḥ kāminīnāṃ pravīraḥ //Kontext
RCint, 4, 29.2
  kāminīmadadarpaghnaṃ śastaṃ puṃstvopaghātinām //Kontext
RCint, 8, 10.2
  jīrṇe guṇatraye gandhe kāminīdarpanāśanaḥ //Kontext
RMañj, 3, 54.1
  kāminīmadadarpaghnaṃ śastaṃ puṃstvopavāhinām /Kontext
RMañj, 6, 111.1
  pīnottuṅgakucotpīḍaiḥ kāminīparirambhaṇaiḥ /Kontext
RMañj, 6, 300.2
  kāminīnāṃ sahasraikaṃ naraḥ kāmayate dhruvam //Kontext
RMañj, 6, 302.2
  yatheṣṭaṃ bhakṣayeccānu kāmayetkāminīśatam //Kontext
RMañj, 6, 312.1
  karṣārddhā guṭikāvaleham athavā sevyaṃ sadā sarvathā peyaṃ kṣīrasitā tu vīryakaraṇaṃ stambho'pyayaṃ kāminī /Kontext
RPSudh, 2, 100.1
  kāminīnāṃ śataṃ gacchedvalīpalitavarjitaḥ /Kontext
RRĂ…, R.kh., 4, 48.2
  valipalitavināśaṃ sevanādvīryavṛddhiṃ sthiramapi kurute yaḥ kāminīnāṃ prasaṅge //Kontext
RRS, 11, 100.2
  sā yojyā kāmakāle tu kāmayetkāminī svayam //Kontext