References

RAdhy, 1, 1.1
  siddhiḥ śrīnāmato yeṣāṃ bhavetsarvepsitaṃ śriyām /Context
RAdhy, 1, 142.2
  saṃjāte dehasiddhyarthaṃ dhātusiddhyarthameva hi //Context
RAdhy, 1, 142.2
  saṃjāte dehasiddhyarthaṃ dhātusiddhyarthameva hi //Context
RArṇ, 12, 105.0
  śatāṃśaṃ vedhakartāyaṃ dehasiddhikaro bhavet //Context
RArṇ, 6, 128.1
  dehasiddhikaraḥ kṛṣṇaḥ pīte pītaḥ site sitaḥ /Context
RājNigh, 13, 39.2
  rasāyanakarāḥ sarve dehasiddhikarāḥ parāḥ //Context
RājNigh, 13, 109.2
  pañcabhūtamaya eṣa kīrtito dehalohaparasiddhidāyakaḥ //Context
RājNigh, 13, 110.2
  sarvasiddhikaro nīlo niruddho dehasiddhidaḥ //Context
RCint, 7, 54.2
  strīvajraṃ dehasiddhyarthaṃ krāmaṇe syānnapuṃsakam //Context
RCint, 8, 51.1
  dātavyā dehasiddhyarthaṃ puṣṭivīryabalāya ca /Context
RCint, 8, 195.1
  madhvājyābhyāṃ peṣayitvā puṭet tacchuddhaṃ siddhaṃ jāyate dehasiddhyai /Context
RCint, 8, 250.2
  dehasiddhikaro hyeṣa sarvaroganikṛntanaḥ //Context
RCūM, 14, 122.2
  līḍhaṃ devadrutailaiḥ pravitarati nṛṇāṃ dehasiddhiṃ samṛddhāṃ pathyaṃ pūrvoktavat taddharati ca sakalaṃ rogapūgaṃ javena //Context
RCūM, 16, 1.1
  athāto jāraṇā puṇyā rasasiddhividhāyinī /Context
RCūM, 16, 16.2
  tatsattvaṃ dhātuvādāryaṃ dehasiddhau vininditam //Context
RCūM, 16, 83.1
  dehasiddhikaraḥ sūto vyomni jīrṇe caturguṇe /Context
RRÅ, R.kh., 4, 50.1
  māritaṃ dehasiddhyarthaṃ mūrchitaṃ vyādhināśanam /Context
RRÅ, V.kh., 1, 21.2
  tathā śiṣyeṇa sā grāhyā rasavidyātmasiddhaye //Context
RRÅ, V.kh., 3, 1.2
  vajrādilohāntakamuktapūrvaṃ tadvakṣyate sūtavarasya siddhyai //Context
RRÅ, V.kh., 3, 5.2
  strīvajrā dehasiddhyarthaṃ krāmakaṃ syānnapuṃsakam //Context
RRS, 5, 140.2
  abhyāsayogād dṛḍhadehasiddhiṃ kurvanti rugjanmajarāvināśam //Context