References

BhPr, 2, 3, 32.2
  kṣiptvāgniṃ mudrayedbhāṇḍaṃ tadbhāṇḍapuṭamucyate //Context
BhPr, 2, 3, 42.0
  yantraṃ ḍamarusaṃjñaṃ syāttatsthālyā mudrite mukhe //Context
BhPr, 2, 3, 185.2
  savastrakuṭṭitamṛdā mudrayedanayormukham //Context
BhPr, 2, 3, 186.1
  saṃśoṣya mudrayedbhūyo bhūyaḥsaṃśoṣya mudrayet /Context
BhPr, 2, 3, 186.1
  saṃśoṣya mudrayedbhūyo bhūyaḥsaṃśoṣya mudrayet /Context
RCint, 2, 29.2
  ācchādya mudrayitvā divasatritayaṃ pacedvidhinā //Context
RMañj, 6, 68.2
  pūrayetkupikāṃ tena mudrayitvā viśoṣayet //Context
RMañj, 6, 231.1
  bhāṇḍe taddhārayedbhāṇḍaṃ mudritaṃ cātha kārayet /Context
RMañj, 6, 289.2
  mudritaṃ piṭharīmadhye dhārayetsaindhavairbhṛte //Context
RMañj, 6, 290.1
  piṭharīṃ mudrayetsamyak tataś cullyāṃ niveśayet /Context
RPSudh, 1, 63.1
  pidhānena yathā samyak mudritaṃ mṛtsnayā khalu /Context
RPSudh, 1, 83.1
  saṃpuṭaṃ mudrayetpaścāt dṛḍhayā toyamṛtsnayā /Context
RPSudh, 1, 128.1
  bhasmanā lavaṇenaiva mūṣāyugmaṃ tu mudrayet /Context
RPSudh, 10, 45.1
  mūṣikāṃ cauṣadhenātha pūritāṃ tāṃ tu mudrayet /Context
RPSudh, 2, 39.2
  aṃdhamūṣāgataṃ golaṃ mudrayeddṛḍhamudrayā //Context
RPSudh, 2, 40.1
  lohasaṃpuṭake paścānnikṣiptaṃ mudritaṃ dṛḍham /Context
RPSudh, 2, 47.1
  vajramūṣāgataṃ golaṃ mudrayeddṛḍhamudrayā /Context
RRĂ…, V.kh., 19, 106.1
  dinaikaṃ mudritaṃ rakṣet puṣpaṃ niṣpīḍya saṃtyajet /Context
RSK, 1, 40.2
  śoṣayenmudritaṃ kṛtvā paced gajapuṭe tataḥ //Context
ŚdhSaṃh, 2, 12, 98.1
  kṛtvā golaṃ kṣipenmūṣāsaṃpuṭe mudrayettataḥ /Context
ŚdhSaṃh, 2, 12, 101.2
  mudrayettena kalkena varāṭānāṃ mukhāni ca //Context
ŚdhSaṃh, 2, 12, 261.2
  piṭharīṃ mudrayetsamyak tataścullyāṃ niveśayet //Context